Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 4:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 adhikantu vyavasthA kopaM janayati yato .avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 अधिकन्तु व्यवस्था कोपं जनयति यतो ऽविद्यमानायां व्यवस्थायाम् आज्ञालङ्घनं न सम्भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অধিকন্তু ৱ্যৱস্থা কোপং জনযতি যতো ঽৱিদ্যমানাযাং ৱ্যৱস্থাযাম্ আজ্ঞালঙ্ঘনং ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অধিকন্তু ৱ্যৱস্থা কোপং জনযতি যতো ঽৱিদ্যমানাযাং ৱ্যৱস্থাযাম্ আজ্ঞালঙ্ঘনং ন সম্ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အဓိကန္တု ဝျဝသ္ထာ ကောပံ ဇနယတိ ယတော 'ဝိဒျမာနာယာံ ဝျဝသ္ထာယာမ် အာဇ္ဉာလင်္ဃနံ န သမ္ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 adhikantu vyavasthA kOpaM janayati yatO 'vidyamAnAyAM vyavasthAyAm AjnjAlagghanaM na sambhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 4:15
26 अन्तरसन्दर्भाः  

teShAM sannidhim Agatya yadyahaM nAkathayiShyaM tarhi teShAM pApaM nAbhaviShyat kintvadhunA teShAM pApamAchChAdayitum upAyo nAsti|


yaH kashchit putre vishvasiti sa evAnantam paramAyuH prApnoti kintu yaH kashchit putre na vishvasiti sa paramAyuSho darshanaM na prApnoti kintvIshvarasya kopabhAjanaM bhUtvA tiShThati|


yataH pratyayasya samaparimANam IshvaradattaM puNyaM tatsusaMvAde prakAshate| tadadhi dharmmapustakepi likhitamidaM "puNyavAn jano vishvAsena jIviShyati"|


yato vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintu yatra vyavasthA na vidyate tatra pApasyApi gaNanA na vidyate|


yAvanto lokA vyavasthAyAH karmmaNyAshrayanti te sarvve shApAdhInA bhavanti yato likhitamAste, yathA, "yaH kashchid etasya vyavasthAgranthasya sarvvavAkyAni nishchidraM na pAlayati sa shapta iti|"


tarhi vyavasthA kimbhUtA? pratij nA yasmai pratishrutA tasya santAnasyAgamanaM yAvad vyabhichAranivAraNArthaM vyavasthApi dattA, sA cha dUtairAj nApitA madhyasthasya kare samarpitA cha|


anarthakavAkyena ko.api yuShmAn na va nchayatu yatastAdR^igAchArahetoranAj nAgrAhiShu lokeShvIshvarasya kopo varttate|


yata etebhyaH karmmabhya Aj nAla Nghino lokAn pratIshvarasya krodho varttate|


yaH kashchit pApam Acharati sa vyavasthAla NghanaM karoti yataH pApameva vyavasthAla NghanaM|


tasya vaktrAd ekastIkShaNaH kha Ngo nirgachChati tena kha Ngena sarvvajAtIyAstenAghAtitavyAH sa cha lauhadaNDena tAn chArayiShyati sarvvashaktimata Ishvarasya prachaNDakoparasotpAdakadrAkShAkuNDe yadyat tiShThati tat sarvvaM sa eva padAbhyAM pinaShTi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्