Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 anyalokebhyo vayaM kiM shreShThAH? kadAchana nahi yato yihUdino .anyadeshinashcha sarvvaeva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अन्यलोकेभ्यो वयं किं श्रेष्ठाः? कदाचन नहि यतो यिहूदिनो ऽन्यदेशिनश्च सर्व्वएव पापस्यायत्ता इत्यस्य प्रमाणं वयं पूर्व्वम् अददाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অন্যলোকেভ্যো ৱযং কিং শ্ৰেষ্ঠাঃ? কদাচন নহি যতো যিহূদিনো ঽন্যদেশিনশ্চ সৰ্ৱ্ৱএৱ পাপস্যাযত্তা ইত্যস্য প্ৰমাণং ৱযং পূৰ্ৱ্ৱম্ অদদাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অন্যলোকেভ্যো ৱযং কিং শ্রেষ্ঠাঃ? কদাচন নহি যতো যিহূদিনো ঽন্যদেশিনশ্চ সর্ৱ্ৱএৱ পাপস্যাযত্তা ইত্যস্য প্রমাণং ৱযং পূর্ৱ্ৱম্ অদদাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အနျလောကေဘျော ဝယံ ကိံ ၑြေၐ္ဌား? ကဒါစန နဟိ ယတော ယိဟူဒိနော 'နျဒေၑိနၑ္စ သရွွဧဝ ပါပသျာယတ္တာ ဣတျသျ ပြမာဏံ ဝယံ ပူရွွမ် အဒဒါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 anyalOkEbhyO vayaM kiM zrESThAH? kadAcana nahi yatO yihUdinO 'nyadEzinazca sarvvaEva pApasyAyattA ityasya pramANaM vayaM pUrvvam adadAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:9
21 अन्तरसन्दर्भाः  

tasmAt sa nimantrayitA phirUshI manasA chintayAmAsa, yadyayaM bhaviShyadvAdI bhavet tarhi enaM spR^ishati yA strI sA kA kIdR^ishI cheti j nAtuM shaknuyAt yataH sA duShTA|


ataeva ye mAnavAH pApakarmmaNA satyatAM rundhanti teShAM sarvvasya durAcharaNasyAdharmmasya cha viruddhaM svargAd Ishvarasya kopaH prakAshate|


IshvaraH sarvvAn prati kR^ipAM prakAshayituM sarvvAn avishvAsitvena gaNayati|


tarhi kiM? isrAyelIyalokA yad amR^igayanta tanna prApuH| kintvabhiruchitalokAstat prApustadanye sarvva andhIbhUtAH|


he paradUShaka manuShya yaH kashchana tvaM bhavasi tavottaradAnAya panthA nAsti yato yasmAt karmmaNaH parastvayA dUShyate tasmAt tvamapi dUShyase, yatastaM dUShayannapi tvaM tadvad Acharasi|


apara ncha yihUdinaH kiM shreShThatvaM? tathA tvakChedasya vA kiM phalaM?


vyavasthAyAM yadyallikhati tad vyavasthAdhInAn lokAn uddishya likhatIti vayaM jAnImaH| tato manuShyamAtro niruttaraH san Ishvarasya sAkShAd aparAdhI bhavati|


asmAkam anyAyena yadIshvarasya nyAyaH prakAshate tarhi kiM vadiShyAmaH? ahaM mAnuShANAM kathAmiva kathAM kathayAmi, IshvaraH samuchitaM daNDaM dattvA kim anyAyI bhaviShyati?


kintu vayaM vyavasthAyA anAyattA anugrahasya chAyattA abhavAma, iti kAraNAt kiM pApaM kariShyAmaH? tanna bhavatu|


vyavasthAtmabodhiketi vayaM jAnImaH kintvahaM shArIratAchArI pApasya krItaki Nkaro vidye|


ityanena mayA kiM kathyate? devatA vAstavikI devatAyai balidAnaM vA vAstavikaM kiM bhavet?


ityanena kiM karaNIyaM? aham AtmanA prArthayiShye buddhyApi prArthayiShye; aparaM AtmanA gAsyAmi buddhyApi gAsyAmi|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


yAvanto lokA vyavasthAyAH karmmaNyAshrayanti te sarvve shApAdhInA bhavanti yato likhitamAste, yathA, "yaH kashchid etasya vyavasthAgranthasya sarvvavAkyAni nishchidraM na pAlayati sa shapta iti|"


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


kiM bahunA? kApaTyAt saralabhAvAd vA bhavet, yena kenachit prakAreNa khrIShTasya ghoShaNA bhavatItyasmin aham AnandAmyAnandiShyAmi cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्