Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 कैश्चिद् अविश्वसने कृते तेषाम् अविश्वसनात् किम् ईश्वरस्य विश्वास्यताया हानिरुत्पत्स्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱৰস্য ৱিশ্ৱাস্যতাযা হানিৰুৎপৎস্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 কৈশ্চিদ্ অৱিশ্ৱসনে কৃতে তেষাম্ অৱিশ্ৱসনাৎ কিম্ ঈশ্ৱরস্য ৱিশ্ৱাস্যতাযা হানিরুৎপৎস্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ကဲၑ္စိဒ် အဝိၑွသနေ ကၖတေ တေၐာမ် အဝိၑွသနာတ် ကိမ် ဤၑွရသျ ဝိၑွာသျတာယာ ဟာနိရုတ္ပတ္သျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 kaizcid avizvasanE kRtE tESAm avizvasanAt kim Izvarasya vizvAsyatAyA hAnirutpatsyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:3
19 अन्तरसन्दर्भाः  

nabhomedinyo rluptayorapi mama vAk kadApi na lopsyate|


apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|


kintu te sarvve taM susaMvAdaM na gR^ihItavantaH| yishAyiyo yathA likhitavAn| asmatprachArite vAkye vishvAsamakaroddhi kaH|


yata Ishvarasya dAnAd AhvAnA ncha pashchAttApo na bhavati|


Ishvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyelo vaMshe ye jAtAste sarvve vastuta isrAyelIyA na bhavanti|


vaya ncha sarvve.anAchChAditenAsyena prabhostejasaH pratibimbaM gR^ihlanta AtmasvarUpeNa prabhunA rUpAntarIkR^itA varddhamAnatejoyuktAM tAmeva pratimUrttiM prApnumaH|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


yadi vayaM na vishvAsAmastarhi sa vishvAsyastiShThati yataH svam apahnotuM na shaknoti|


yato .asmAkaM samIpe yadvat tadvat teShAM samIpe.api susaMvAdaH prachArito .abhavat kintu taiH shrutaM vAkyaM tAn prati niShphalam abhavat, yataste shrotAro vishvAsena sArddhaM tannAmishrayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्