Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 sa kiM kevalayihUdinAm Ishvaro bhavati? bhinnadeshinAm Ishvaro na bhavati? bhinnadeshinAmapi bhavati;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 स किं केवलयिहूदिनाम् ईश्वरो भवति? भिन्नदेशिनाम् ईश्वरो न भवति? भिन्नदेशिनामपि भवति;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 স কিং কেৱলযিহূদিনাম্ ঈশ্ৱৰো ভৱতি? ভিন্নদেশিনাম্ ঈশ্ৱৰো ন ভৱতি? ভিন্নদেশিনামপি ভৱতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 স কিং কেৱলযিহূদিনাম্ ঈশ্ৱরো ভৱতি? ভিন্নদেশিনাম্ ঈশ্ৱরো ন ভৱতি? ভিন্নদেশিনামপি ভৱতি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 သ ကိံ ကေဝလယိဟူဒိနာမ် ဤၑွရော ဘဝတိ? ဘိန္နဒေၑိနာမ် ဤၑွရော န ဘဝတိ? ဘိန္နဒေၑိနာမပိ ဘဝတိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 sa kiM kEvalayihUdinAm IzvarO bhavati? bhinnadEzinAm IzvarO na bhavati? bhinnadEzinAmapi bhavati;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:29
31 अन्तरसन्दर्भाः  

"ahamibrAhIma Ishvara ishAka Ishvaro yAkUba Ishvara" iti kiM yuShmAbhi rnApAThi? kintvIshvaro jIvatAm Ishvara:, sa mR^itAnAmIshvaro nahi|


ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


tadA pitara imAM kathAM kathayitum ArabdhavAn, Ishvaro manuShyANAm apakShapAtI san


tataH so.akathayat pratiShThasva tvAM dUrasthabhinnadeshIyAnAM samIpaM preShayiShye|


visheShato yihUdIyalokebhyo bhinnajAtIyebhyashcha tvAM manonItaM kR^itvA teShAM yathA pApamochanaM bhavati


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


yataH khrIShTasya susaMvAdo mama lajjAspadaM nahi sa Ishvarasya shaktisvarUpaH san A yihUdIyebhyo .anyajAtIyAn yAvat sarvvajAtIyAnAM madhye yaH kashchid tatra vishvasiti tasyaiva trANaM janayati|


ityatra yihUdini tadanyaloke cha kopi visheSho nAsti yasmAd yaH sarvveShAm advitIyaH prabhuH sa nijayAchakAna sarvvAn prati vadAnyo bhavati|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|


tasmAd khrIShTena yIshunevrAhIma AshI rbhinnajAtIyalokeShu varttate tena vayaM pratij nAtam AtmAnaM vishvAsena labdhuM shaknumaH|


arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako.abhavaM,


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्