Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 ataeva vyavasthAnurUpAH kriyA vinA kevalena vishvAsena mAnavaH sapuNyIkR^ito bhavituM shaknotItyasya rAddhAntaM darshayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतएव व्यवस्थानुरूपाः क्रिया विना केवलेन विश्वासेन मानवः सपुण्यीकृतो भवितुं शक्नोतीत्यस्य राद्धान्तं दर्शयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতএৱ ৱ্যৱস্থানুৰূপাঃ ক্ৰিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য ৰাদ্ধান্তং দৰ্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতএৱ ৱ্যৱস্থানুরূপাঃ ক্রিযা ৱিনা কেৱলেন ৱিশ্ৱাসেন মানৱঃ সপুণ্যীকৃতো ভৱিতুং শক্নোতীত্যস্য রাদ্ধান্তং দর্শযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတဧဝ ဝျဝသ္ထာနုရူပါး ကြိယာ ဝိနာ ကေဝလေန ဝိၑွာသေန မာနဝး သပုဏျီကၖတော ဘဝိတုံ ၑက္နောတီတျသျ ရာဒ္ဓါန္တံ ဒရ္ၑယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ataEva vyavasthAnurUpAH kriyA vinA kEvalEna vizvAsEna mAnavaH sapuNyIkRtO bhavituM zaknOtItyasya rAddhAntaM darzayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:28
20 अन्तरसन्दर्भाः  

yuShmAnAhaM yathArthataraM vadAmi yo jano mama vAkyaM shrutvA matprerake vishvasiti sonantAyuH prApnoti kadApi daNDabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnoti|


yaH kashchin mAnavasutaM vilokya vishvasiti sa sheShadine mayotthApitaH san anantAyuH prApsyati iti matprerakasyAbhimataM|


varttamAnakAlIyamapi svayAthArthyaM tena prakAshyate, aparaM yIshau vishvAsinaM sapuNyIkurvvannapi sa yAthArthikastiShThati|


kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


itthaM vayaM yad vishvAsena sapuNyIbhavAmastadarthaM khrIShTasya samIpam asmAn netuM vyavasthAgratho.asmAkaM vinetA babhUva|


Ishvaro bhinnajAtIyAn vishvAsena sapuNyIkariShyatIti pUrvvaM j nAtvA shAstradAtA pUrvvam ibrAhImaM susaMvAdaM shrAvayana jagAda, tvatto bhinnajAtIyAH sarvva AshiShaM prApsyantIti|


tat karmmaNAM phalam api nahi, ataH kenApi na shlAghitavyaM|


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


itthaM vayaM tasyAnugraheNa sapuNyIbhUya pratyAshayAnantajIvanasyAdhikAriNo jAtAH|


ki ncha kashchid idaM vadiShyati tava pratyayo vidyate mama cha karmmANi vidyante, tvaM karmmahInaM svapratyayaM mAM darshaya tarhyahamapi matkarmmabhyaH svapratyayaM tvAM darshayiShyAmi|


kintu he nirbbodhamAnava, karmmahInaH pratyayo mR^ita evAstyetad avagantuM kim ichChasi?


pashyata mAnavaH karmmabhyaH sapuNyIkriyate na chaikAkinA pratyayena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्