Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:26 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

26 varttamAnakAlIyamapi svayAthArthyaM tena prakAshyate, aparaM yIshau vishvAsinaM sapuNyIkurvvannapi sa yAthArthikastiShThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 वर्त्तमानकालीयमपि स्वयाथार्थ्यं तेन प्रकाश्यते, अपरं यीशौ विश्वासिनं सपुण्यीकुर्व्वन्नपि स याथार्थिकस्तिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ৱৰ্ত্তমানকালীযমপি স্ৱযাথাৰ্থ্যং তেন প্ৰকাশ্যতে, অপৰং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুৰ্ৱ্ৱন্নপি স যাথাৰ্থিকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ৱর্ত্তমানকালীযমপি স্ৱযাথার্থ্যং তেন প্রকাশ্যতে, অপরং যীশৌ ৱিশ্ৱাসিনং সপুণ্যীকুর্ৱ্ৱন্নপি স যাথার্থিকস্তিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ဝရ္တ္တမာနကာလီယမပိ သွယာထာရ္ထျံ တေန ပြကာၑျတေ, အပရံ ယီၑော် ဝိၑွာသိနံ သပုဏျီကုရွွန္နပိ သ ယာထာရ္ထိကသ္တိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 varttamAnakAlIyamapi svayAthArthyaM tEna prakAzyatE, aparaM yIzau vizvAsinaM sapuNyIkurvvannapi sa yAthArthikastiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:26
16 अन्तरसन्दर्भाः  

atha bAlakaH sharIreNa buddhyA cha varddhitumArebhe; apara ncha sa isrAyelo vaMshIyalokAnAM samIpe yAvanna prakaTIbhUtastAstAvat prAntare nyavasat|


yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,


tarhi kutrAtmashlAghA? sA dUrIkR^itA; kayA vyavasthayA? kiM kriyArUpavyavasthayA? itthaM nahi kintu tat kevalavishvAsarUpayA vyavasthayaiva bhavati|


yasmAd eka Ishvaro vishvAsAt tvakChedino vishvAsenAtvakChedinashcha sapuNyIkariShyati|


kintu yaH pApinaM sapuNyIkaroti tasmin vishvAsinaH karmmahInasya janasya yo vishvAsaH sa puNyArthaM gaNyo bhavati|


IshvarasyAbhiruchiteShu kena doSha AropayiShyate? ya IshvarastAn puNyavata iva gaNayati kiM tena?


IshvaradAsasya mUsaso gItaM meShashAvakasya cha gItaM gAyanto vadanti, yathA, sarvvashaktivishiShTastvaM he prabho parameshvara|tvadIyasarvvakarmmANi mahAnti chAdbhutAni cha| sarvvapuNyavatAM rAjan mArgA nyAyyA R^itAshcha te|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्