Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:25 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

25 yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यस्मात् स्वशोणितेन विश्वासात् पापनाशको बली भवितुं स एव पूर्व्वम् ईश्वरेण निश्चितः, इत्थम् ईश्वरीयसहिष्णुत्वात् पुराकृतपापानां मार्ज्जनकरणे स्वीययाथार्थ्यं तेन प्रकाश्यते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যস্মাৎ স্ৱশোণিতেন ৱিশ্ৱাসাৎ পাপনাশকো বলী ভৱিতুং স এৱ পূৰ্ৱ্ৱম্ ঈশ্ৱৰেণ নিশ্চিতঃ, ইত্থম্ ঈশ্ৱৰীযসহিষ্ণুৎৱাৎ পুৰাকৃতপাপানাং মাৰ্জ্জনকৰণে স্ৱীযযাথাৰ্থ্যং তেন প্ৰকাশ্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যস্মাৎ স্ৱশোণিতেন ৱিশ্ৱাসাৎ পাপনাশকো বলী ভৱিতুং স এৱ পূর্ৱ্ৱম্ ঈশ্ৱরেণ নিশ্চিতঃ, ইত্থম্ ঈশ্ৱরীযসহিষ্ণুৎৱাৎ পুরাকৃতপাপানাং মার্জ্জনকরণে স্ৱীযযাথার্থ্যং তেন প্রকাশ্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယသ္မာတ် သွၑောဏိတေန ဝိၑွာသာတ် ပါပနာၑကော ဗလီ ဘဝိတုံ သ ဧဝ ပူရွွမ် ဤၑွရေဏ နိၑ္စိတး, ဣတ္ထမ် ဤၑွရီယသဟိၐ္ဏုတွာတ် ပုရာကၖတပါပါနာံ မာရ္ဇ္ဇနကရဏေ သွီယယာထာရ္ထျံ တေန ပြကာၑျတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yasmAt svazONitEna vizvAsAt pApanAzakO balI bhavituM sa Eva pUrvvam IzvarENa nizcitaH, ittham IzvarIyasahiSNutvAt purAkRtapApAnAM mArjjanakaraNE svIyayAthArthyaM tEna prakAzyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:25
51 अन्तरसन्दर्भाः  

ahaM yuShmAn yathArthataraM vadAmi yo jano mayi vishvAsaM karoti sonantAyuH prApnoti|


sa IshvaraH pUrvvakAle sarvvadeshIyalokAn svasvamArge chalitumanumatiM dattavAn,


teShAM pUrvvIyalokAnAm aj nAnatAM pratIshvaro yadyapi nAvAdhatta tathApIdAnIM sarvvatra sarvvAn manaH parivarttayitum Aj nApayati,


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


kintvIshvaraH khrIShTasya duHkhabhoge bhaviShyadvAdinAM mukhebhyo yAM yAM kathAM pUrvvamakathayat tAH kathA itthaM siddhA akarot|


.anyadeshIyalokA isrAyellokAshcha sarvva ete sabhAyAm atiShThan|


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


varttamAnakAlIyamapi svayAthArthyaM tena prakAshyate, aparaM yIshau vishvAsinaM sapuNyIkurvvannapi sa yAthArthikastiShThati|


vishvAsena sapuNyIkR^itA vayam IshvareNa sArddhaM prabhuNAsmAkaM yIshukhrIShTena melanaM prAptAH|


tat kevalaM nahi kintu yena melanam alabhAmahi tenAsmAkaM prabhuNA yIshukhrIShTena sAmpratam Ishvare samAnandAmashcha|


eko.aparAdho yadvat sarvvamAnavAnAM daNDagAmI mArgo .abhavat tadvad ekaM puNyadAnaM sarvvamAnavAnAM jIvanayuktapuNyagAmI mArga eva|


ataeva tasya raktapAtena sapuNyIkR^itA vayaM nitAntaM tena kopAd uddhAriShyAmahe|


yUyaM yat navInashaktusvarUpA bhaveta tadarthaM purAtanaM kiNvam avamArjjata yato yuShmAbhiH kiNvashUnyai rbhavitavyaM| aparam asmAkaM nistArotsavIyameShashAvako yaH khrIShTaH so.asmadarthaM balIkR^ito .abhavat|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


kintvadhunA khrIShTe yIshAvAshrayaM prApya purA dUravarttino yUyaM khrIShTasya shoNitena nikaTavarttino.abhavata|


pApinaH paritrAtuM khrIShTo yIshu rjagati samavatIrNo.abhavat, eShA kathA vishvAsanIyA sarvvai grahaNIyA cha|


yato vR^iShANAM ChAgAnAM vA rudhireNa pApamochanaM na sambhavati|


ye tu janA itthaM kathayanti taiH paitR^ikadesho .asmAbhiranviShyata iti prakAshyate|


aparam ibrAhImaH parIkShAyAM jAtAyAM sa vishvAseneshAkam utsasarja,


aparaM tadAnIM yAnyadR^ishyAnyAsan tAnIshvareNAdiShTaH san noho vishvAsena bhItvA svaparijanAnAM rakShArthaM potaM nirmmitavAn tena cha jagajjanAnAM doShAn darshitavAn vishvAsAt labhyasya puNyasyAdhikArI babhUva cha|


tadvat khrIShTo.api bahUnAM pApavahanArthaM balirUpeNaikakR^itva utsasR^ije, aparaM dvitIyavAraM pApAd bhinnaH san ye taM pratIkShante teShAM paritrANArthaM darshanaM dAsyati|


tadupari cha karuNAsane ChAyAkAriNau tejomayau kirUbAvAstAm, eteShAM visheShavR^ittAntakathanAya nAyaM samayaH|


vayam akR^itapApA iti yadi vadAmastarhi tam anR^itavAdinaM kurmmastasya vAkya nchAsmAkam antare na vidyate|


sa chAsmAkaM pApAnAM prAyashchittaM kevalamasmAkaM nahi kintu likhilasaMsArasya pApAnAM prAyashchittaM|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


yasya kasyachit nAma jIvanapustake likhitaM nAvidyata sa eva tasmin vahnihrade nyakShipyata|


aparaM te nUtanamekaM gItamagAyan, yathA, grahItuM patrikAM tasya mudrA mochayituM tathA| tvamevArhasi yasmAt tvaM balivat ChedanaM gataH| sarvvAbhyo jAtibhAShAbhyaH sarvvasmAd vaMshadeshataH| Ishvarasya kR^ite .asmAn tvaM svIyaraktena krItavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्