रोमियों 3:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script21 kintu vyavasthAyAH pR^ithag IshvareNa deyaM yat puNyaM tad vyavasthAyA bhaviShyadvAdigaNasya cha vachanaiH pramANIkR^itaM sad idAnIM prakAshate| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari21 किन्तु व्यवस्थायाः पृथग् ईश्वरेण देयं यत् पुण्यं तद् व्यवस्थाया भविष्यद्वादिगणस्य च वचनैः प्रमाणीकृतं सद् इदानीं प्रकाशते। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script21 কিন্তু ৱ্যৱস্থাযাঃ পৃথগ্ ঈশ্ৱৰেণ দেযং যৎ পুণ্যং তদ্ ৱ্যৱস্থাযা ভৱিষ্যদ্ৱাদিগণস্য চ ৱচনৈঃ প্ৰমাণীকৃতং সদ্ ইদানীং প্ৰকাশতে| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script21 কিন্তু ৱ্যৱস্থাযাঃ পৃথগ্ ঈশ্ৱরেণ দেযং যৎ পুণ্যং তদ্ ৱ্যৱস্থাযা ভৱিষ্যদ্ৱাদিগণস্য চ ৱচনৈঃ প্রমাণীকৃতং সদ্ ইদানীং প্রকাশতে| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script21 ကိန္တု ဝျဝသ္ထာယား ပၖထဂ် ဤၑွရေဏ ဒေယံ ယတ် ပုဏျံ တဒ် ဝျဝသ္ထာယာ ဘဝိၐျဒွါဒိဂဏသျ စ ဝစနဲး ပြမာဏီကၖတံ သဒ် ဣဒါနီံ ပြကာၑတေ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script21 kintu vyavasthAyAH pRthag IzvarENa dEyaM yat puNyaM tad vyavasthAyA bhaviSyadvAdigaNasya ca vacanaiH pramANIkRtaM sad idAnIM prakAzatE| अध्यायं द्रष्टव्यम् |
taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|