Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰং যে জনাঃ সত্যধৰ্ম্মম্ অগৃহীৎৱা ৱিপৰীতধৰ্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিৰোধিজনাঃ কোপং ক্ৰোধঞ্চ ভোক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরং যে জনাঃ সত্যধর্ম্মম্ অগৃহীৎৱা ৱিপরীতধর্ম্মম্ গৃহ্লন্তি তাদৃশা ৱিরোধিজনাঃ কোপং ক্রোধঞ্চ ভোক্ষ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရံ ယေ ဇနား သတျဓရ္မ္မမ် အဂၖဟီတွာ ဝိပရီတဓရ္မ္မမ် ဂၖဟ္လန္တိ တာဒၖၑာ ဝိရောဓိဇနား ကောပံ ကြောဓဉ္စ ဘောက္ၐျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparaM yE janAH satyadharmmam agRhItvA viparItadharmmam gRhlanti tAdRzA virOdhijanAH kOpaM krOdhanjca bhOkSyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:8
34 अन्तरसन्दर्भाः  

ataeva ye mAnavAH pApakarmmaNA satyatAM rundhanti teShAM sarvvasya durAcharaNasyAdharmmasya cha viruddhaM svargAd Ishvarasya kopaH prakAshate|


kintu te sarvve taM susaMvAdaM na gR^ihItavantaH| yishAyiyo yathA likhitavAn| asmatprachArite vAkye vishvAsamakaroddhi kaH|


bhinnadeshina Aj nAgrAhiNaH karttuM khrIShTo vAkyena kriyayA cha, AshcharyyalakShaNaishchitrakriyAbhiH pavitrasyAtmanaH prabhAvena cha yAni karmmANi mayA sAdhitavAn,


apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


IshvaraH kopaM prakAshayituM nijashaktiM j nApayitu nchechChan yadi vinAshasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiShNutAm Ashrayati;


atra yadi kashchid vivaditum ichChet tarhyasmAkam IshvarIyasamitInA ncha tAdR^ishI rIti rna vidyate|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


indrajAlaM shatrutvaM vivAdo.antarjvalanaM krodhaH kalaho.anaikyaM


ye cha premnA ghoShayanti te susaMvAdasya prAmANyakaraNe.ahaM niyukto.asmIti j nAtvA tat kurvvanti|


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


tadAnIm IshvarAnabhij nebhyo .asmatprabho ryIshukhrIShTasya susaMvAdAgrAhakebhyashcha lokebhyo jAjvalyamAnena vahninA samuchitaM phalaM yIshunA dAsyate;


mUDhebhyaH prashnavaMshAvalivivAdebhyo vyavasthAyA vitaNDAbhyashcha nivarttasva yatastA niShphalA anarthakAshcha bhavanti|


kintu vichArasya bhayAnakA pratIkShA ripunAshakAnalasya tApashchAvashiShyate|


vishvAsenebrAhIm AhUtaH san Aj nAM gR^ihItvA yasya sthAnasyAdhikArastena prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamaye kka yAmIti nAjAnAt|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


kintu yuShmadantaHkaraNamadhye yadi tikterShyA vivAdechChA cha vidyate tarhi satyamatasya viruddhaM na shlAghadhvaM nachAnR^itaM kathayata|


yato hetorIrShyA vivAdechChA cha yatra vedyete tatraiva kalahaH sarvvaM duShkR^ita ncha vidyate|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


yato vichArasyArambhasamaye Ishvarasya mandire yujyate yadi chAsmatsvArabhate tarhIshvarIyasusaMvAdAgrAhiNAM sheShadashA kA bhaviShyati?


so .apIshvarasya krodhapAtre sthitam amishritaM madat arthata Ishvarasya krodhamadaM pAsyati pavitradUtAnAM meShashAvakasya cha sAkShAd vahnigandhakayo ryAtanAM lapsyate cha|


tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi cha nyapatan mahAbAbil cheshvareNa svakIyaprachaNDakopamadirApAtradAnArthaM saMsmR^itA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्