Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tathA svAntaHkaraNasya kaThoratvAt khedarAhityAchcheshvarasya nyAyyavichAraprakAshanasya krodhasya cha dinaM yAvat kiM svArthaM kopaM sa nchinoShi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তথা স্ৱান্তঃকৰণস্য কঠোৰৎৱাৎ খেদৰাহিত্যাচ্চেশ্ৱৰস্য ন্যায্যৱিচাৰপ্ৰকাশনস্য ক্ৰোধস্য চ দিনং যাৱৎ কিং স্ৱাৰ্থং কোপং সঞ্চিনোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তথা স্ৱান্তঃকরণস্য কঠোরৎৱাৎ খেদরাহিত্যাচ্চেশ্ৱরস্য ন্যায্যৱিচারপ্রকাশনস্য ক্রোধস্য চ দিনং যাৱৎ কিং স্ৱার্থং কোপং সঞ্চিনোষি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တထာ သွာန္တးကရဏသျ ကဌောရတွာတ် ခေဒရာဟိတျာစ္စေၑွရသျ နျာယျဝိစာရပြကာၑနသျ ကြောဓသျ စ ဒိနံ ယာဝတ် ကိံ သွာရ္ထံ ကောပံ သဉ္စိနောၐိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tathA svAntaHkaraNasya kaThOratvAt khEdarAhityAccEzvarasya nyAyyavicAraprakAzanasya krOdhasya ca dinaM yAvat kiM svArthaM kOpaM sanjcinOSi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:5
40 अन्तरसन्दर्भाः  

ataeva ye mAnavAH pApakarmmaNA satyatAM rundhanti teShAM sarvvasya durAcharaNasyAdharmmasya cha viruddhaM svargAd Ishvarasya kopaH prakAshate|


he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


IshvaraH kopaM prakAshayituM nijashaktiM j nApayitu nchechChan yadi vinAshasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiShNutAm Ashrayati;


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


tachcheshvarasya nyAyavichArasya pramANaM bhavati yato yUyaM yasya kR^ite duHkhaM sahadhvaM tasyeshvarIyarAjyasya yogyA bhavatha|


kintu yAvad adyanAmA samayo vidyate tAvad yuShmanmadhye ko.api pApasya va nchanayA yat kaThorIkR^ito na bhavet tadarthaM pratidinaM parasparam upadishata|


adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhyAj nAla NghanasthAne yuShmAbhistu kR^itaM yathA, tathA mA kurutedAnIM kaThinAni manAMsi va iti tena yaduktaM,


iti hetoH sa punaradyanAmakaM dinaM nirUpya dIrghakAle gate.api pUrvvoktAM vAchaM dAyUdA kathayati, yathA, "adya yUyaM kathAM tasya yadi saMshrotumichChatha, tarhi mA kurutedAnIM kaThinAni manAMsi vaH|"


kanakaM rajata nchApi vikR^itiM pragamiShyati, tatkala Nkashcha yuShmAkaM pApaM pramANayiShyati, hutAshavachcha yuShmAkaM pishitaM khAdayiShyati| ittham antimaghasreShu yuShmAbhiH sa nchitaM dhanaM|


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


kintvadhunA varttamAne AkAshabhUmaNDale tenaiva vAkyena vahnyarthaM gupte vichAradinaM duShTamAnavAnAM vinAsha ncha yAvad rakShyate|


ye cha svargadUtAH svIyakartR^itvapade na sthitvA svavAsasthAnaM parityaktavantastAn sa mahAdinasya vichArArtham andhakAramaye .adhaHsthAne sadAsthAyibhi rbandhanairabadhnAt|


ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyaveshyAkriyAto manaHparivarttayituM nAbhilaShati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्