Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 kintu yo jana Antariko yihUdI sa eva yihUdI apara ncha kevalalikhitayA vyavasthayA na kintu mAnasiko yastvakChedo yasya cha prashaMsA manuShyebhyo na bhUtvA IshvarAd bhavati sa eva tvakChedaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यो जन आन्तरिको यिहूदी स एव यिहूदी अपरञ्च केवललिखितया व्यवस्थया न किन्तु मानसिको यस्त्वक्छेदो यस्य च प्रशंसा मनुष्येभ्यो न भूत्वा ईश्वराद् भवति स एव त्वक्छेदः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যো জন আন্তৰিকো যিহূদী স এৱ যিহূদী অপৰঞ্চ কেৱললিখিতযা ৱ্যৱস্থযা ন কিন্তু মানসিকো যস্ত্ৱক্ছেদো যস্য চ প্ৰশংসা মনুষ্যেভ্যো ন ভূৎৱা ঈশ্ৱৰাদ্ ভৱতি স এৱ ৎৱক্ছেদঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যো জন আন্তরিকো যিহূদী স এৱ যিহূদী অপরঞ্চ কেৱললিখিতযা ৱ্যৱস্থযা ন কিন্তু মানসিকো যস্ত্ৱক্ছেদো যস্য চ প্রশংসা মনুষ্যেভ্যো ন ভূৎৱা ঈশ্ৱরাদ্ ভৱতি স এৱ ৎৱক্ছেদঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယော ဇန အာန္တရိကော ယိဟူဒီ သ ဧဝ ယိဟူဒီ အပရဉ္စ ကေဝလလိခိတယာ ဝျဝသ္ထယာ န ကိန္တု မာနသိကော ယသ္တွက္ဆေဒေါ ယသျ စ ပြၑံသာ မနုၐျေဘျော န ဘူတွာ ဤၑွရာဒ် ဘဝတိ သ ဧဝ တွက္ဆေဒး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yO jana AntarikO yihUdI sa Eva yihUdI aparanjca kEvalalikhitayA vyavasthayA na kintu mAnasikO yastvakchEdO yasya ca prazaMsA manuSyEbhyO na bhUtvA IzvarAd bhavati sa Eva tvakchEdaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:29
27 अन्तरसन्दर्भाः  

tadA prabhustaM provAcha yUyaM phirUshilokAH pAnapAtrANAM bhojanapAtrANA ncha bahiH pariShkurutha kintu yuShmAkamanta rdaurAtmyai rduShkriyAbhishcha paripUrNaM tiShThati|


ata etasmin pashya tasmin vA pashya, iti vAkyaM lokA vaktuM na shakShyanti, Ishvarasya rAjatvaM yuShmAkam antarevAste|


yata Ishvarasya prashaMsAto mAnavAnAM prashaMsAyAM te.apriyanta|


kintu yadA satyabhaktA AtmanA satyarUpeNa cha piturbhajanaM kariShyante samaya etAdR^isha AyAti, varam idAnImapi vidyate ; yata etAdR^isho bhatkAn pitA cheShTate|


yUyam IshvarAt satkAraM na chiShTatvA kevalaM parasparaM satkAram ched Adadhvve tarhi kathaM vishvasituM shaknutha?


bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|


kintu labdhashAstrashChinnatvak cha tvaM yadi vyavasthAla NghanaM karoShi tarhi vyavasthApAlakAH svAbhAvikAchChinnatvacho lokAstvAM kiM na dUShayiShyanti?


apara ncha yihUdinaH kiM shreShThatvaM? tathA tvakChedasya vA kiM phalaM?


kintu tadA yasyA vyavasthAyA vashe Asmahi sAmprataM tAM prati mR^itatvAd vayaM tasyA adhInatvAt muktA iti hetorIshvaro.asmAbhiH purAtanalikhitAnusArAt na sevitavyaH kintu navInasvabhAvenaiva sevitavyaH


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


tvakChedaH sAro nahi tadvadatvakChedo.api sAro nahi kintvIshvarasyAj nAnAM pAlanameva|


svena yaH prashaMsyate sa parIkShito nahi kintu prabhunA yaH prashaMsyate sa eva parIkShitaH|


tena vayaM nUtananiyamasyArthato .akSharasaMsthAnasya tannahi kintvAtmana eva sevanasAmarthyaM prAptAH| akSharasaMsthAnaM mR^ityujanakaM kintvAtmA jIvanadAyakaH|


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


kintvIshvareNAsmAn parIkShya vishvasanIyAn mattvA cha yadvat susaMvAdo.asmAsu samArpyata tadvad vayaM mAnavebhyo na rurochiShamANAH kintvasmadantaHkaraNAnAM parIkShakAyeshvarAya rurochiShamANA bhAShAmahe|


kintvIshvarasya sAkShAd bahumUlyakShamAshAntibhAvAkShayaratnena yukto gupta AntarikamAnava eva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्