Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tathA paradAragamanaM pratiShedhan svayaM kiM paradArAn gachChasi? tathA tvaM svayaM pratimAdveShI san kiM mandirasya dravyANi harasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তথা পৰদাৰগমনং প্ৰতিষেধন্ স্ৱযং কিং পৰদাৰান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্ৰতিমাদ্ৱেষী সন্ কিং মন্দিৰস্য দ্ৰৱ্যাণি হৰসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তথা পরদারগমনং প্রতিষেধন্ স্ৱযং কিং পরদারান্ গচ্ছসি? তথা ৎৱং স্ৱযং প্রতিমাদ্ৱেষী সন্ কিং মন্দিরস্য দ্রৱ্যাণি হরসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တထာ ပရဒါရဂမနံ ပြတိၐေဓန် သွယံ ကိံ ပရဒါရာန် ဂစ္ဆသိ? တထာ တွံ သွယံ ပြတိမာဒွေၐီ သန် ကိံ မန္ဒိရသျ ဒြဝျာဏိ ဟရသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tathA paradAragamanaM pratiSEdhan svayaM kiM paradArAn gacchasi? tathA tvaM svayaM pratimAdvESI san kiM mandirasya dravyANi harasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:22
14 अन्तरसन्दर्भाः  

tadA sa pratyuktavAn, duShTo vyabhichArI cha vaMsho lakShma mR^igayate, kintu bhaviShyadvAdino yUnaso lakShma vihAyAnyat kimapi lakShma te na pradarshayiShyante|


etatkAlasya duShTo vyabhichArI cha vaMsho lakShma gaveShayati, kintu yUnaso bhaviShyadvAdino lakShma vinAnyat kimapi lakShma tAn na darshayiyyate| tadAnIM sa tAn vihAya pratasthe|


lokAnupadishan jagAda, mama gR^ihaM sarvvajAtIyAnAM prArthanAgR^iham iti nAmnA prathitaM bhaviShyati etat kiM shAstre likhitaM nAsti? kintu yUyaM tadeva chorANAM gahvaraM kurutha|


yAn etAn manuShyAn yUyamatra samAnayata te mandiradravyApahArakA yuShmAkaM devyA nindakAshcha na bhavanti|


apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|


he vyabhichAriNo vyabhichAriNyashcha, saMsArasya yat maitryaM tad Ishvarasya shAtravamiti yUyaM kiM na jAnItha? ata eva yaH kashchit saMsArasya mitraM bhavitum abhilaShati sa eveshvarasya shatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्