Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 teShAM manasi sAkShisvarUpe sati teShAM vitarkeShu cha kadA tAn doShiNaH kadA vA nirdoShAn kR^itavatsu te svAntarlikhitasya vyavasthAshAstrasya pramANaM svayameva dadati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তেষাং মনসি সাক্ষিস্ৱৰূপে সতি তেষাং ৱিতৰ্কেষু চ কদা তান্ দোষিণঃ কদা ৱা নিৰ্দোষান্ কৃতৱৎসু তে স্ৱান্তৰ্লিখিতস্য ৱ্যৱস্থাশাস্ত্ৰস্য প্ৰমাণং স্ৱযমেৱ দদতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তেষাং মনসি সাক্ষিস্ৱরূপে সতি তেষাং ৱিতর্কেষু চ কদা তান্ দোষিণঃ কদা ৱা নির্দোষান্ কৃতৱৎসু তে স্ৱান্তর্লিখিতস্য ৱ্যৱস্থাশাস্ত্রস্য প্রমাণং স্ৱযমেৱ দদতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေၐာံ မနသိ သာက္ၐိသွရူပေ သတိ တေၐာံ ဝိတရ္ကေၐု စ ကဒါ တာန် ဒေါၐိဏး ကဒါ ဝါ နိရ္ဒောၐာန် ကၖတဝတ္သု တေ သွာန္တရ္လိခိတသျ ဝျဝသ္ထာၑာသ္တြသျ ပြမာဏံ သွယမေဝ ဒဒတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tESAM manasi sAkSisvarUpE sati tESAM vitarkESu ca kadA tAn dOSiNaH kadA vA nirdOSAn kRtavatsu tE svAntarlikhitasya vyavasthAzAstrasya pramANaM svayamEva dadati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:15
18 अन्तरसन्दर्भाः  

tAM kathaM shrutvA te svasvamanasi prabodhaM prApya jyeShThAnukramaM ekaikashaH sarvve bahiragachChan tato yIshurekAkI tayakttobhavat madhyasthAne daNDAyamAnA sA yoShA cha sthitA|


sabhAsadlokAn prati paulo.ananyadR^iShTyA pashyan akathayat, he bhrAtR^igaNA adya yAvat saralena sarvvAntaHkaraNeneshvarasya sAkShAd AcharAmi|


Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|


yato .alabdhavyavasthAshAstrA bhinnadeshIyalokA yadi svabhAvato vyavasthAnurUpAn AchArAn kurvvanti tarhyalabdhashAstrAH santo.api te sveShAM vyavasthAshAstramiva svayameva bhavanti|


kintu labdhashAstrashChinnatvak cha tvaM yadi vyavasthAla NghanaM karoShi tarhi vyavasthApAlakAH svAbhAvikAchChinnatvacho lokAstvAM kiM na dUShayiShyanti?


ahaM kA nchid kalpitAM kathAM na kathayAmi, khrIShTasya sAkShAt satyameva bravImi pavitrasyAtmanaH sAkShAn madIyaM mana etat sAkShyaM dadAti|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


kaThoramanasAM kApaTyAd anR^itavAdinAM vivAhaniShedhakAnAM bhakShyavisheShaniShedhakAnA ncha


shuchInAM kR^ite sarvvANyeva shuchIni bhavanti kintu kala NkitAnAm avishvAsinA ncha kR^ite shuchi kimapi na bhavati yatasteShAM buddhayaH saMvedAshcha kala NkitAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्