Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 vyavasthAshrotAra Ishvarasya samIpe niShpApA bhaviShyantIti nahi kintu vyavasthAchAriNa eva sapuNyA bhaviShyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱ্যৱস্থাশ্ৰোতাৰ ঈশ্ৱৰস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচাৰিণ এৱ সপুণ্যা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱ্যৱস্থাশ্রোতার ঈশ্ৱরস্য সমীপে নিষ্পাপা ভৱিষ্যন্তীতি নহি কিন্তু ৱ্যৱস্থাচারিণ এৱ সপুণ্যা ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝျဝသ္ထာၑြောတာရ ဤၑွရသျ သမီပေ နိၐ္ပာပါ ဘဝိၐျန္တီတိ နဟိ ကိန္တု ဝျဝသ္ထာစာရိဏ ဧဝ သပုဏျာ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vyavasthAzrOtAra Izvarasya samIpE niSpApA bhaviSyantIti nahi kintu vyavasthAcAriNa Eva sapuNyA bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:13
29 अन्तरसन्दर्भाः  

yuShmAnahaM vadAmi, tayordvayo rmadhye kevalaH karasa nchAyI puNyavattvena gaNito nijagR^ihaM jagAma, yato yaH kashchit svamunnamayati sa nAmayiShyate kintu yaH kashchit svaM namayati sa unnamayiShyate|


sa pratyuvAcha; ye janA Ishvarasya kathAM shrutvA tadanurUpamAcharanti taeva mama mAtA bhrAtarashcha|


imAM kathAM viditvA yadi tadanusArataH karmmANi kurutha tarhi yUyaM dhanyA bhaviShyatha|


phalato mUsAvyavasthayA yUyaM yebhyo doShebhyo muktA bhavituM na shakShyatha tebhyaH sarvvadoShebhya etasmin jane vishvAsinaH sarvve muktA bhaviShyantIti yuShmAbhi rj nAyatAM|


vyavasthApAlanena yat puNyaM tat mUsA varNayAmAsa, yathA, yo janastAM pAlayiShyati sa taddvArA jIviShyati|


yadi vyavasthAM pAlayasi tarhi tava tvakChedakriyA saphalA bhavati; yati vyavasthAM la Nghase tarhi tava tvakChedo.atvakChedo bhaviShyati|


ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|


teShAM kopi prabhedo nAsti, yataH sarvvaeva pApina IshvarIyatejohInAshcha jAtAH|


yasmAd eka Ishvaro vishvAsAt tvakChedino vishvAsenAtvakChedinashcha sapuNyIkariShyati|


mayA kimapyaparAddhamityahaM na vedmi kintvetena mama niraparAdhatvaM na nishchIyate prabhureva mama vichArayitAsti|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


yuShmAkaM yAvanto lokA vyavasthayA sapuNyIbhavituM cheShTante te sarvve khrIShTAd bhraShTA anugrahAt patitAshcha|


kleshakAle pitR^ihInAnAM vidhavAnA ncha yad avekShaNaM saMsArAchcha niShkala Nkena yad AtmarakShaNaM tadeva piturIshvarasya sAkShAt shuchi rnirmmalA cha bhaktiH|


sa dhArmmiko .astIti yadi yUyaM jAnItha tarhi yaH kashchid dharmmAchAraM karoti sa tasmAt jAta ityapi jAnIta|


he priyabAlakAH, kashchid yuShmAkaM bhramaM na janayet, yaH kashchid dharmmAchAraM karoti sa tAdR^ig dhArmmiko bhavati yAdR^ik sa dhAmmiko .asti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्