Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 alabdhavyavasthAshAstrai ryaiH pApAni kR^itAni vyavasthAshAstrAlabdhatvAnurUpasteShAM vinAsho bhaviShyati; kintu labdhavyavasthAshAstrA ye pApAnyakurvvan vyavasthAnusArAdeva teShAM vichAro bhaviShyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অলব্ধৱ্যৱস্থাশাস্ত্ৰৈ ৰ্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্ৰালব্ধৎৱানুৰূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্ৰা যে পাপান্যকুৰ্ৱ্ৱন্ ৱ্যৱস্থানুসাৰাদেৱ তেষাং ৱিচাৰো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অলব্ধৱ্যৱস্থাশাস্ত্রৈ র্যৈঃ পাপানি কৃতানি ৱ্যৱস্থাশাস্ত্রালব্ধৎৱানুরূপস্তেষাং ৱিনাশো ভৱিষ্যতি; কিন্তু লব্ধৱ্যৱস্থাশাস্ত্রা যে পাপান্যকুর্ৱ্ৱন্ ৱ্যৱস্থানুসারাদেৱ তেষাং ৱিচারো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အလဗ္ဓဝျဝသ္ထာၑာသ္တြဲ ရျဲး ပါပါနိ ကၖတာနိ ဝျဝသ္ထာၑာသ္တြာလဗ္ဓတွာနုရူပသ္တေၐာံ ဝိနာၑော ဘဝိၐျတိ; ကိန္တု လဗ္ဓဝျဝသ္ထာၑာသ္တြာ ယေ ပါပါနျကုရွွန် ဝျဝသ္ထာနုသာရာဒေဝ တေၐာံ ဝိစာရော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 alabdhavyavasthAzAstrai ryaiH pApAni kRtAni vyavasthAzAstrAlabdhatvAnurUpastESAM vinAzO bhaviSyati; kintu labdhavyavasthAzAstrA yE pApAnyakurvvan vyavasthAnusArAdEva tESAM vicArO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:12
23 अन्तरसन्दर्भाः  

tasmAdahaM yuShmAn vadAmi, vichAradine yuShmAkaM dashAtaH sorasIdono rdashA sahyatarA bhaviShyati|


kintvahaM yuShmAn vadAmi, vichAradine tava daNDataH sidomo daNDo sahyataro bhaviShyati|


tadA yIshuH pratyavadad IshvareNAdattaM mamopari tava kimapyadhipatitvaM na vidyate, tathApi yo jano mAM tava haste samArpayat tasya mahApAtakaM jAtam|


tasmin yIshau Ishvarasya pUrvvanishchitamantraNAnirUpaNAnusAreNa mR^ityau samarpite sati yUyaM taM dhR^itvA duShTalokAnAM hastaiH krushe vidhitvAhata|


ye janA etAdR^ishaM karmma kurvvanti taeva mR^itiyogyA Ishvarasya vichAramIdR^ishaM j nAtvApi ta etAdR^ishaM karmma svayaM kurvvanti kevalamiti nahi kintu tAdR^ishakarmmakAriShu lokeShvapi prIyante|


adhikantu vyavasthA kopaM janayati yato .avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|


yasmAchChArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam Ishvaro nijaputraM pApisharIrarUpaM pApanAshakabalirUpa ncha preShya tasya sharIre pApasya daNDaM kurvvan tatkarmma sAdhitavAn|


ye chAlabdhavyavasthAstAn yat pratipadye tadartham Ishvarasya sAkShAd alabdhavyavastho na bhUtvA khrIShTena labdhavyavastho yo.ahaM so.aham alabdhavyavasthAnAM kR^ite.alabdhavyavastha ivAbhavaM|


yAvanto lokA vyavasthAyAH karmmaNyAshrayanti te sarvve shApAdhInA bhavanti yato likhitamAste, yathA, "yaH kashchid etasya vyavasthAgranthasya sarvvavAkyAni nishchidraM na pAlayati sa shapta iti|"


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


yato yaH kashchit kR^itsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveShAm aparAdhI bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्