Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरञ्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰঞ্চ প্ৰেৰিতেষু খ্যাতকীৰ্ত্তী মদগ্ৰে খ্ৰীষ্টাশ্ৰিতৌ মম স্ৱজাতীযৌ সহবন্দিনৌ চ যাৱান্দ্ৰনীকযূনিযৌ তৌ মম নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরঞ্চ প্রেরিতেষু খ্যাতকীর্ত্তী মদগ্রে খ্রীষ্টাশ্রিতৌ মম স্ৱজাতীযৌ সহবন্দিনৌ চ যাৱান্দ্রনীকযূনিযৌ তৌ মম নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရဉ္စ ပြေရိတေၐု ချာတကီရ္တ္တီ မဒဂြေ ခြီၐ္ဋာၑြိတော် မမ သွဇာတီယော် သဟဗန္ဒိနော် စ ယာဝါန္ဒြနီကယူနိယော် တော် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:7
31 अन्तरसन्दर्भाः  

pitaryyahamasmi mayi cha yUyaM stha, tathAhaM yuShmAsvasmi tadapi tadA j nAsyatha|


mama yAsu shAkhAsu phalAni na bhavanti tAH sa Chinatti tathA phalavatyaH shAkhA yathAdhikaphalAni phalanti tadarthaM tAH pariShkaroti|


yo jano madIyaM palalaM svAdati madIyaM rudhira ncha pivati sa mayi vasati tasminnaha ncha vasAmi|


aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|


aparaM mama j nAtiM herodiyonaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhye ye prabhumAshritAstAn mama namaskAraM vadata|


mama sahakArI tImathiyo mama j nAtayo lUkiyo yAson sosipAtrashcheme yuShmAn namaskurvvante|


apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|


aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|


tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM j nApayadhvaM|


aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


tasmAd ahaM svajAtIyabhrAtR^iNAM nimittAt svayaM khrIShTAchChApAkrAnto bhavitum aichCham|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


te kiM khrIShTasya parichArakAH? ahaM tebhyo.api tasya mahAparichArakaH; kintu nirbbodha iva bhAShe, tebhyo.apyahaM bahuparishrame bahuprahAre bahuvAraM kArAyAM bahuvAraM prANanAshasaMshaye cha patitavAn|


itashchaturdashavatsarebhyaH pUrvvaM mayA parichita eko janastR^itIyaM svargamanIyata, sa sasharIreNa niHsharIreNa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIshvaro jAnAti|


kenachit khrIShTa Ashrite nUtanA sR^iShTi rbhavati purAtanAni lupyante pashya nikhilAni navInAni bhavanti|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


tadAnIM yihUdAdeshasthAnAM khrIShTasya samitInAM lokAH sAkShAt mama parichayamaprApya kevalaM janashrutimimAM labdhavantaH,


tatkAle.aham IshvaradarshanAd yAtrAm akaravaM mayA yaH parishramo.akAri kAriShyate vA sa yanniShphalo na bhavet tadarthaM bhinnajAtIyAnAM madhye mayA ghoShyamANaH susaMvAdastatratyebhyo lokebhyo visheShato mAnyebhyo narebhyo mayA nyavedyata|


parantu ye lokA mAnyAste ye kechid bhaveyustAnahaM na gaNayAmi yata IshvaraH kasyApi mAnavasya pakShapAtaM na karoti, ye cha mAnyAste mAM kimapi navInaM nAj nApayan|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu navInA sR^iShTireva guNayuktA|


yato vayaM tasya kAryyaM prAg IshvareNa nirUpitAbhiH satkriyAbhiH kAlayApanAya khrIShTe yIshau tena mR^iShTAshcha|


AriShTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuShTanAmnA vikhyAto yIshushchaite Chinnatvacho bhrAtaro yuShmAn namaskAraM j nApayanti, teShAM madhye mArkamadhi yUyaM pUrvvam Aj nApitAH sa yadi yuShmatsamIpam upatiShThet tarhi yuShmAbhi rgR^ihyatAM|


asmabhyaM tena svakIyAtmanoM.asho datta ityanena vayaM yat tasmin tiShThAmaH sa cha yad asmAsu tiShThatIti jAnImaH|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्