Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं बहुश्रमेणास्मान् असेवत या मरियम् तामपि नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং বহুশ্ৰমেণাস্মান্ অসেৱত যা মৰিযম্ তামপি নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং বহুশ্রমেণাস্মান্ অসেৱত যা মরিযম্ তামপি নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ ဗဟုၑြမေဏာသ္မာန် အသေဝတ ယာ မရိယမ် တာမပိ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM bahuzramENAsmAn asEvata yA mariyam tAmapi namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:6
7 अन्तरसन्दर्भाः  

yA bahuyoShito yIshuM sevamAnA gAlIlastatpashchAdAgatAstAsAM madhye


aparaM yUyaM yadi kevalaM svIyabhrAtR^itvena namata, tarhi kiM mahat karmma kurutha? chaNDAlA api tAdR^ishaM kiM na kurvvanti?


aparaM prabhoH sevAyAM parishramakAriNyau truphenAtruphoShe mama namaskAraM vadata, tathA prabhoH sevAyAm atyantaM parishramakAriNI yA priyA parShistAM namaskAraM j nApayadhvaM|


apara ncha tayo rgR^ihe sthitAn dharmmasamAjalokAn mama namaskAraM j nApayadhvaM| tadvat AshiyAdeshe khrIShTasya pakShe prathamajAtaphalasvarUpo ya ipenitanAmA mama priyabandhustamapi mama namaskAraM j nApayadhvaM|


apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|


he bhrAtaraH, yuShmAkaM madhye ye janAH parishramaM kurvvanti prabho rnAmnA yuShmAn adhitiShThantyupadishanti cha tAn yUyaM sammanyadhvaM|


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्