Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 yUyaM tAM prabhumAshritAM vij nAya tasyA AtithyaM pavitralokArhaM kurudhvaM, yuShmattastasyA ya upakAro bhavituM shaknoti taM kurudhvaM, yasmAt tayA bahUnAM mama chopakAraH kR^itaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যূযং তাং প্ৰভুমাশ্ৰিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্ৰলোকাৰ্হং কুৰুধ্ৱং, যুষ্মত্তস্তস্যা য উপকাৰো ভৱিতুং শক্নোতি তং কুৰুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকাৰঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যূযং তাং প্রভুমাশ্রিতাং ৱিজ্ঞায তস্যা আতিথ্যং পৱিত্রলোকার্হং কুরুধ্ৱং, যুষ্মত্তস্তস্যা য উপকারো ভৱিতুং শক্নোতি তং কুরুধ্ৱং, যস্মাৎ তযা বহূনাং মম চোপকারঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယူယံ တာံ ပြဘုမာၑြိတာံ ဝိဇ္ဉာယ တသျာ အာတိထျံ ပဝိတြလောကာရှံ ကုရုဓွံ, ယုၐ္မတ္တသ္တသျာ ယ ဥပကာရော ဘဝိတုံ ၑက္နောတိ တံ ကုရုဓွံ, ယသ္မာတ် တယာ ဗဟူနာံ မမ စောပကာရး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:2
25 अन्तरसन्दर्भाः  

tadAnIM rAjA tAn prativadiShyati, yuShmAnahaM satyaM vadAmi, mamaiteShAM bhrAtR^iNAM madhye ka nchanaikaM kShudratamaM prati yad akuruta, tanmAM pratyakuruta|


tasmAd ananiyaH pratyavadat he prabho yirUshAlami pavitralokAn prati so.anekahiMsAM kR^itavAn;


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


apara ncha bhikShAdAnAdiShu nAnakriyAsu nityaM pravR^ittA yA yAphonagaranivAsinI TAbithAnAmA shiShyA yAM darkkAM arthAd hariNImayuktvA Ahvayan sA nArI


tasmAt pitara utthAya tAbhyAM sArddham AgachChat, tatra tasmin upasthita uparisthaprakoShThaM samAnIte cha vidhavAH svAbhiH saha sthitikAle darkkayA kR^itAni yAnyuttarIyANi paridheyAni cha tAni sarvvANi taM darshayitvA rudatyashchatasR^iShu dikShvatiShThan|


tataH pitarastasyAH karau dhR^itvA uttolya pavitralokAn vidhavAshchAhUya teShAM nikaTe sajIvAM tAM samArpayat|


aparam Ishvarasya mahimnaH prakAshArthaM khrIShTo yathA yuShmAn pratyagR^ihlAt tathA yuShmAkamapyeko jano.anyajanaM pratigR^ihlAtu|


aparaM philalago yUliyA nIriyastasya bhaginyalumpA chaitAn etaiH sArddhaM yAvantaH pavitralokA Asate tAnapi namaskAraM j nApayadhvaM|


tathA kR^itsnadharmmasamAjasya mama chAtithyakArI gAyo yuShmAn namaskaroti| aparam etannagarasya dhanarakShaka irAstaH kkArttanAmakashchaiko bhrAtA tAvapi yuShmAn namaskurutaH|


aparaM bahushrameNAsmAn asevata yA mariyam tAmapi namaskAraM j nApayadhvaM|


aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|


kintu veshyAgamanaM sarvvavidhAshauchakriyA lobhashchaiteShAm uchchAraNamapi yuShmAkaM madhye na bhavatu, etadeva pavitralokAnAm uchitaM|


yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|


ato yUyaM prabhoH kR^ite sampUrNenAnandena taM gR^ihlIta tAdR^ishAn lokAMshchAdaraNIyAn manyadhvaM|


AriShTArkhanAmA mama sahabandI barNabbA bhAgineyo mArko yuShTanAmnA vikhyAto yIshushchaite Chinnatvacho bhrAtaro yuShmAn namaskAraM j nApayanti, teShAM madhye mArkamadhi yUyaM pUrvvam Aj nApitAH sa yadi yuShmatsamIpam upatiShThet tarhi yuShmAbhi rgR^ihyatAM|


svIkR^iteshvarabhaktInAM yoShitAM yogyaiH satyarmmabhiH svabhUShaNaM kurvvatAM|


ato vichAradine sa yathA prabhoH kR^ipAbhAjanaM bhavet tAdR^ishaM varaM prabhustasmai deyAt| iphiShanagare.api sa kati prakArai rmAm upakR^itavAn tat tvaM samyag vetsi|


prAchInayoShito.api yathA dharmmayogyam AchAraM kuryyuH paranindakA bahumadyapAnasya nighnAshcha na bhaveyuH


tamevAhaM tava samIpaM preShayAmi, ato madIyaprANasvarUpaH sa tvayAnugR^ihyatAM|


ato heto ryadi mAM sahabhAginaM jAnAsi tarhi mAmiva tamanugR^ihANa|


yaH kashchid yuShmatsannidhimAgachChan shikShAmenAM nAnayati sa yuShmAbhiH svaveshmani na gR^ihyatAM tava ma NgalaM bhUyAditi vAgapi tasmai na kathyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्