Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 yathA likhitam Aste, ato.ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পৰিগাস্যামি তৱ নাম্নি পৰেশ্ৱৰ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যথা লিখিতম্ আস্তে, অতোঽহং সম্মুখে তিষ্ঠন্ ভিন্নদেশনিৱাসিনাং| স্তুৱংস্ত্ৱাং পরিগাস্যামি তৱ নাম্নি পরেশ্ৱর||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယထာ လိခိတမ် အာသ္တေ, အတော'ဟံ သမ္မုခေ တိၐ္ဌန် ဘိန္နဒေၑနိဝါသိနာံ၊ သ္တုဝံသ္တွာံ ပရိဂါသျာမိ တဝ နာမ္နိ ပရေၑွရ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:8
29 अन्तरसन्दर्भाः  

tadA sa pratyavadat, isrAyelgotrasya hAritameShAn vinA kasyApyanyasya samIpaM nAhaM preShitosmi|


itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


nijAdhikAraM sa AgachChat kintu prajAstaM nAgR^ihlan|


apara ncha etad gR^ihIya meShebhyo bhinnA api meShA mama santi te sakalA AnayitavyAH; te mama shabdaM shroShyanti tata eko vraja eko rakShako bhaviShyati|


tataH pauैlabarNabbAvakShobhau kathitavantau prathamaM yuShmAkaM sannidhAvIshvarIyakathAyAH prachAraNam uchitamAsIt kintuM tadagrAhyatvakaraNena yUyaM svAn anantAyuSho.ayogyAn darshayatha, etatkAraNAd vayam anyadeshIyalokAnAM samIpaM gachChAmaH|


ityatreshvarasya yAdR^ishI kR^ipA tAdR^ishaM bhayAnakatvamapi tvayA dR^ishyatAM; ye patitAstAn prati tasya bhayAnakatvaM dR^ishyatAM, tva ncha yadi tatkR^ipAshritastiShThasi tarhi tvAM prati kR^ipA drakShyate; no chet tvamapi tadvat Chinno bhaviShyasi|


ataeva pUrvvam Ishvare.avishvAsinaH santo.api yUyaM yadvat samprati teShAm avishvAsakAraNAd Ishvarasya kR^ipApAtrANi jAtAstadvad


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|


varttamAnakAlIyamapi svayAthArthyaM tena prakAshyate, aparaM yIshau vishvAsinaM sapuNyIkurvvannapi sa yAthArthikastiShThati|


kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?


ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|


mamAbhipretamidaM yuShmAkaM kashchit kashchid vadati paulasya shiShyo.aham ApalloH shiShyo.ahaM kaiphAH shiShyo.ahaM khrIShTasya shiShyo.ahamiti cha|


ityanena mayA kiM kathyate? devatA vAstavikI devatAyai balidAnaM vA vAstavikaM kiM bhavet?


satyametat, kintu mayA yaH saMvedo nirddishyate sa tava nahi parasyaiva|


he bhrAtaraH, yuShmAn prati vyAharAmi, Ishvarasya rAjye raktamAMsayoradhikAro bhavituM na shaknoti, akShayatve cha kShayasyAdhikAro na bhaviShyati|


Ishvarasya mahimA yad asmAbhiH prakAsheta tadartham IshvareNa yad yat pratij nAtaM tatsarvvaM khrIShTena svIkR^itaM satyIbhUta ncha|


yat tasmin samaye yUyaM khrIShTAd bhinnA isrAyelalokAnAM sahavAsAd dUrasthAH pratij nAsambalitaniyamAnAM bahiH sthitAH santo nirAshA nirIshvarAshcha jagatyAdhvam iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्