Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:32 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

32 tadarthaM yUyaM matkR^ita IshvarAya prArthayamANA yatadhvaM tenAham IshvarechChayA sAnandaM yuShmatsamIpaM gatvA yuShmAbhiH sahitaH prANAn ApyAyituM pArayiShyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদৰ্থং যূযং মৎকৃত ঈশ্ৱৰায প্ৰাৰ্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱৰেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্ৰাণান্ আপ্যাযিতুং পাৰযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদর্থং যূযং মৎকৃত ঈশ্ৱরায প্রার্থযমাণা যতধ্ৱং তেনাহম্ ঈশ্ৱরেচ্ছযা সানন্দং যুষ্মৎসমীপং গৎৱা যুষ্মাভিঃ সহিতঃ প্রাণান্ আপ্যাযিতুং পারযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒရ္ထံ ယူယံ မတ္ကၖတ ဤၑွရာယ ပြာရ္ထယမာဏာ ယတဓွံ တေနာဟမ် ဤၑွရေစ္ဆယာ သာနန္ဒံ ယုၐ္မတ္သမီပံ ဂတွာ ယုၐ္မာဘိး သဟိတး ပြာဏာန် အာပျာယိတုံ ပါရယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadarthaM yUyaM matkRta IzvarAya prArthayamANA yatadhvaM tEnAham IzvarEcchayA sAnandaM yuSmatsamIpaM gatvA yuSmAbhiH sahitaH prANAn ApyAyituM pArayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:32
18 अन्तरसन्दर्भाः  

yirUshAlami AgAmyutsavapAlanArthaM mayA gamanIyaM; pashchAd IshvarechChAyAM jAtAyAM yuShmAkaM samIpaM pratyAgamiShyAmi| tataH paraM sa tai rvisR^iShTaH san jalapathena iphiShanagarAt prasthitavAn|


jalapathenAsmAkam itoliyAdeshaM prati yAtrAyAM nishchitAyAM satyAM te yUliyanAmno mahArAjasya saMghAtAntargatasya senApateH samIpe paulaM tadanyAn katinayajanAMshcha samArpayan|


yuShmatsamIpe mamAgamanasamaye khrIShTasya susaMvAdasya pUrNavareNa sambalitaH san aham AgamiShyAmi iti mayA j nAyate|


tai ryuShmAkaM mama cha manAMsyApyAyitAni| tasmAt tAdR^ishA lokA yuShmAbhiH sammantavyAH|


kintu yadi prabherichChA bhavati tarhyahamavilambaM yuShmatsamIpamupasthAya teShAM darpadhmAtAnAM lokAnAM vAchaM j nAsyAmIti nahi sAmarthyameva j nAsyAmi|


uktakAraNAd vayaM sAntvanAM prAptAH; tA ncha sAntvanAM vinAvaro mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuShmAbhistR^iptaH|


prabhuranIShipharasya parivArAn prati kR^ipAM vidadhAtu yataH sa punaH puna rmAm ApyAyitavAn


bho bhrAtaH, prabhoH kR^ite mama vA nChAM pUraya khrIShTasya kR^ite mama prANAn ApyAyaya|


he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|


tadanuktvA yuShmAkam idaM kathanIyaM prabhorichChAto vayaM yadi jIvAmastarhyetat karmma tat karmma vA kariShyAma iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्