Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 he bhrAtR^igaNa prabho ryIshukhrIShTasya nAmnA pavitrasyAtmAnaH premnA cha vinaye.ahaM

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनयेऽहं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 হে ভ্ৰাতৃগণ প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য নাম্না পৱিত্ৰস্যাত্মানঃ প্ৰেম্না চ ৱিনযেঽহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 হে ভ্রাতৃগণ প্রভো র্যীশুখ্রীষ্টস্য নাম্না পৱিত্রস্যাত্মানঃ প্রেম্না চ ৱিনযেঽহং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ဟေ ဘြာတၖဂဏ ပြဘော ရျီၑုခြီၐ္ဋသျ နာမ္နာ ပဝိတြသျာတ္မာနး ပြေမ္နာ စ ဝိနယေ'ဟံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 hE bhrAtRgaNa prabhO ryIzukhrISTasya nAmnA pavitrasyAtmAnaH prEmnA ca vinayE'haM

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:30
16 अन्तरसन्दर्भाः  

etadarthamasmatkR^ite prArthanayA vayaM yuShmAbhirupakarttavyAstathA kR^ite bahubhi ryAchito yo.anugraho.asmAsu varttiShyate tatkR^ite bahubhirIshvarasya dhanyavAdo.api kAriShyate|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


yIsho rjIvanaM yad asmAkaM marttyadehe prakAsheta tadarthaM jIvanto vayaM yIshoH kR^ite nityaM mR^ityau samarpyAmahe|


vayaM svAn ghoShayAma iti nahi kintu khrIShTaM yIshuM prabhumevAsmAMshcha yIshoH kR^ite yuShmAkaM parichArakAn ghoShayAmaH|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


aha ncha yasya susaMvAdasya shR^i NkhalabaddhaH prachArakadUto.asmi tam upayuktenotsAhena prachArayituM yathA shaknuyAM


khrIShTAd yadi kimapi sAntvanaM kashchit premajAto harShaH ki nchid AtmanaH samabhAgitvaM kAchid anukampA kR^ipA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta


yuShmAn AdiShTavAn sa evAsmAn AtmanA janitaM yuShmAkaM prema j nApitavAn|


yuShmAkaM lAyadikeyAsthabhrAtR^iNA ncha kR^ite yAvanto bhrAtarashcha mama shArIrikamukhaM na dR^iShTavantasteShAM kR^ite mama kiyAn yatno bhavati tad yuShmAn j nApayitum ichChAmi|


khrIShTasya dAso yo yuShmaddeshIya ipaphrAH sa yuShmAn namaskAraM j nApayati yUya ncheshvarasya sarvvasmin mano.abhilAShe yat siddhAH pUrNAshcha bhaveta tadarthaM sa nityaM prArthanayA yuShmAkaM kR^ite yatate|


he bhrAtaraH, sheShe vadAmi, yUyam asmabhyamidaM prArthayadhvaM yat prabho rvAkyaM yuShmAkaM madhye yathA tathaivAnyatrApi pracharet mAnya ncha bhavet;


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्