Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 yuShmatsamIpe mamAgamanasamaye khrIShTasya susaMvAdasya pUrNavareNa sambalitaH san aham AgamiShyAmi iti mayA j nAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 যুষ্মৎসমীপে মমাগমনসমযে খ্ৰীষ্টস্য সুসংৱাদস্য পূৰ্ণৱৰেণ সম্বলিতঃ সন্ অহম্ আগমিষ্যামি ইতি মযা জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 যুষ্মৎসমীপে মমাগমনসমযে খ্রীষ্টস্য সুসংৱাদস্য পূর্ণৱরেণ সম্বলিতঃ সন্ অহম্ আগমিষ্যামি ইতি মযা জ্ঞাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ယုၐ္မတ္သမီပေ မမာဂမနသမယေ ခြီၐ္ဋသျ သုသံဝါဒသျ ပူရ္ဏဝရေဏ သမ္ဗလိတး သန် အဟမ် အာဂမိၐျာမိ ဣတိ မယာ ဇ္ဉာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 yuSmatsamIpE mamAgamanasamayE khrISTasya susaMvAdasya pUrNavarENa sambalitaH san aham AgamiSyAmi iti mayA jnjAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:29
11 अन्तरसन्दर्भाः  

sarvveShveteShu karmmasu sampanneShu satsu paulo mAkidaniyAkhAyAdeshAbhyAM yirUshAlamaM gantuM matiM kR^itvA kathitavAn tatsthAnaM yAtrAyAM kR^itAyAM satyAM mayA romAnagaraM draShTavyaM|


kintvidAnIm atra pradesheShu mayA na gataM sthAnaM kimapi nAvashiShyate yuShmatsamIpaM gantuM bahuvatsarAnArabhya mAmakInAkA NkShA cha vidyata iti hetoH


tadarthaM yUyaM matkR^ita IshvarAya prArthayamANA yatadhvaM tenAham IshvarechChayA sAnandaM yuShmatsamIpaM gatvA yuShmAbhiH sahitaH prANAn ApyAyituM pArayiShyAmi|


aparaM yUyaM yad dvitIyaM varaM labhadhve tadarthamitaH pUrvvaM tayA pratyAshayA yuShmatsamIpaM gamiShyAmi


asmAkaM prabho ryIshoH khrIShTasya tAta Ishvaro dhanyo bhavatu; yataH sa khrIShTenAsmabhyaM sarvvam AdhyAtmikaM svargIyavaraM dattavAn|


j nAnAtiriktaM khrIShTasya prema j nAyatAm Ishvarasya sampUrNavR^iddhiparyyantaM yuShmAkaM vR^iddhi rbhavatu cha|


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


sa paricharyyAkarmmasAdhanAya khrIShTasya sharIrasya niShThAyai cha pavitralokAnAM siddhatAyAstAdR^isham upAyaM nishchitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्