Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tathApyahaM yat pragalbhataro bhavan yuShmAn prabodhayAmi tasyaikaM kAraNamidaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তথাপ্যহং যৎ প্ৰগল্ভতৰো ভৱন্ যুষ্মান্ প্ৰবোধযামি তস্যৈকং কাৰণমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তথাপ্যহং যৎ প্রগল্ভতরো ভৱন্ যুষ্মান্ প্রবোধযামি তস্যৈকং কারণমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တထာပျဟံ ယတ် ပြဂလ္ဘတရော ဘဝန် ယုၐ္မာန် ပြဗောဓယာမိ တသျဲကံ ကာရဏမိဒံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tathApyahaM yat pragalbhatarO bhavan yuSmAn prabOdhayAmi tasyaikaM kAraNamidaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:15
22 अन्तरसन्दर्भाः  

aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


Ishvarasya prasAdAt mayA yat padaM labdhaM tasmAt j nAninA gR^ihakAriNeva mayA bhittimUlaM sthApitaM tadupari chAnyena nichIyate| kintu yena yannichIyate tat tena vivichyatAM|


ato mahyaM dattam anugrahaM pratij nAya stambhA iva gaNitA ye yAkUb kaiphA yohan chaite sahAyatAsUchakaM dakShiNahastagrahaMNa vidhAya mAM barNabbA ncha jagaduH, yuvAM bhinnajAtIyAnAM sannidhiM gachChataM vayaM ChinnatvachA sannidhiM gachChAmaH,


etAni vAkyAni yadi tvaM bhrAtR^in j nApayestarhi yIshukhrIShTasyottamH parichArako bhaviShyasi yo vishvAso hitopadeshashcha tvayA gR^ihItastadIyavAkyairApyAyiShyase cha|


ato heto rmama hastArpaNena labdho ya Ishvarasya varastvayi vidyate tam ujjvAlayituM tvAM smArayAmi|


tvametAni smArayan te yathA niShphalaM shrotR^iNAM bhraMshajanakaM vAgyuddhaM na kuryyastathA prabhoH samakShaM dR^iDhaM vinIyAdisha|


te yathA deshAdhipAnAM shAsakAnA ncha nighnA Aj nAgrAhiNshcha sarvvasmai satkarmmaNe susajjAshcha bhaveyuH


he bhrAtaraH, vinaye.ahaM yUyam idam upadeshavAkyaM sahadhvaM yato.ahaM saMkShepeNa yuShmAn prati likhitavAn|


yaH silvAno (manye) yuShmAkaM vishvAsyo bhrAtA bhavati tadvArAhaM saMkShepeNa likhitvA yuShmAn vinItavAn yUya ncha yasmin adhitiShThatha sa eveshvarasya satyo .anugraha iti pramANaM dattavAn|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


Ishvaraputrasya nAmni yuShmAn pratyetAni mayA likhitAni tasyAbhiprAyo .ayaM yad yUyam anantajIvanaprAptA iti jAnIyAta tasyeshvaraputrasya nAmni vishvaseta cha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्