Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM soDhavyaM na cha sveShAm iShTAchAra AcharitavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 বলৱদ্ভিৰস্মাভি ৰ্দুৰ্ব্বলানাং দৌৰ্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচাৰ আচৰিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 বলৱদ্ভিরস্মাভি র্দুর্ব্বলানাং দৌর্ব্বল্যং সোঢৱ্যং ন চ স্ৱেষাম্ ইষ্টাচার আচরিতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဗလဝဒ္ဘိရသ္မာဘိ ရ္ဒုရ္ဗ္ဗလာနာံ ဒေါ်ရ္ဗ္ဗလျံ သောဎဝျံ န စ သွေၐာမ် ဣၐ္ဋာစာရ အာစရိတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 balavadbhirasmAbhi rdurbbalAnAM daurbbalyaM sOPhavyaM na ca svESAm iSTAcAra AcaritavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:1
13 अन्तरसन्दर्भाः  

yo jano.adR^iDhavishvAsastaM yuShmAkaM sa NginaM kuruta kintu sandehavichArArthaM nahi|


yato niShiddhaM kimapi khAdyadravyaM nAsti, kasyachijjanasya pratyaya etAdR^isho vidyate kintvadR^iDhavishvAsaH kashchidaparo janaH kevalaM shAkaM bhu NktaM|


aparam avishvAsAd Ishvarasya pratij nAvachane kamapi saMshayaM na chakAra;


khrIShTasya kR^ite vayaM mUDhAH kintu yUyaM khrIShTena j nAninaH, vayaM durbbalA yUya ncha sabalAH, yUyaM sammAnitA vaya nchApamAnitAH|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


tasmAt khrIShTaheto rdaurbbalyanindAdaridratAvipakShatAkaShTAdiShu santuShyAmyahaM| yadAhaM durbbalo.asmi tadaiva sabalo bhavAmi|


adhikantu he bhrAtaraH, yUyaM prabhunA tasya vikramayuktashaktyA cha balavanto bhavata|


he bhrAtaraH, yuShmAn vinayAmahe yUyam avihitAchAriNo lokAn bhartsayadhvaM, kShudramanasaH sAntvayata, durbbalAn upakuruta, sarvvAn prati sahiShNavo bhavata cha|


he mama putra, khrIShTayIshuto yo.anugrahastasya balena tvaM balavAn bhava|


he pitaraH, Adito yo varttamAnastaM yUyaM jAnItha tasmAd yuShmAn prati likhitavAn| he yuvAnaH, yUyaM balavanta Adhve, Ishvarasya vAkya ncha yuShmadantare vartate pApAtmA cha yuShmAbhiH parAjigye tasmAd yuShmAn prati likhitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्