Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 ataeva yenAsmAkaM sarvveShAM parasparam aikyaM niShThA cha jAyate tadevAsmAbhi ryatitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतएव येनास्माकं सर्व्वेषां परस्परम् ऐक्यं निष्ठा च जायते तदेवास्माभि र्यतितव्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতএৱ যেনাস্মাকং সৰ্ৱ্ৱেষাং পৰস্পৰম্ ঐক্যং নিষ্ঠা চ জাযতে তদেৱাস্মাভি ৰ্যতিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতএৱ যেনাস্মাকং সর্ৱ্ৱেষাং পরস্পরম্ ঐক্যং নিষ্ঠা চ জাযতে তদেৱাস্মাভি র্যতিতৱ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတဧဝ ယေနာသ္မာကံ သရွွေၐာံ ပရသ္ပရမ် အဲကျံ နိၐ္ဌာ စ ဇာယတေ တဒေဝါသ္မာဘိ ရျတိတဝျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:19
28 अन्तरसन्दर्भाः  

melayitAro mAnavA dhanyAH, yasmAt ta Ishcharasya santAnatvena vikhyAsyanti|


lavaNaM bhadraM kintu yadi lavaNe svAdutA na tiShThati, tarhi katham AsvAdyuktaM kariShyatha? yUyaM lavaNayuktA bhavata parasparaM prema kuruta|


yadi bhavituM shakyate tarhi yathAshakti sarvvalokaiH saha nirvvirodhena kAlaM yApayata|


asmAkam ekaiko janaH svasamIpavAsino hitArthaM niShThArtha ncha tasyaiveShTAchAram Acharatu|


mAM prati sarvvaM karmmApratiShiddhaM kintu na sarvvaM hitajanakaM sarvvam apratiShiddhaM kintu na sarvvaM niShThAjanakaM|


ahamapyAtmahitam acheShTamAno bahUnAM paritrANArthaM teShAM hitaM cheShTamAnaH sarvvaviShaye sarvveShAM tuShTikaro bhavAmItyanenAhaM yadvat khrIShTasyAnugAmI tadvad yUyaM mamAnugAmino bhavata|


he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|


kintu yo jana IshvarIyAdeshaM kathayati sa pareShAM niShThAyai hitopadeshAya sAntvanAyai cha bhAShate|


parabhAShAvAdyAtmana eva niShThAM janayati kintvIshvarIyAdeshavAdI samite rniShThAM janayati|


yuShmAkaM sarvveShAM parabhAShAbhAShaNam ichChAmyahaM kintvIshvarIyAdeshakathanam adhikamapIchChAmi| yataH samite rniShThAyai yena svavAkyAnAm artho na kriyate tasmAt parabhAShAvAdita IshvarIyAdeshavAdI shreyAn|


avishvAsI jano yadi vA pR^ithag bhavati tarhi pR^ithag bhavatu; etena bhrAtA bhaginI vA na nibadhyate tathApi vayamIshvareNa shAntaye samAhUtAH|


devaprasAde sarvveShAm asmAkaM j nAnamAste tadvayaM vidmaH| tathApi j nAnaM garvvaM janayati kintu premato niShThA jAyate|


yuShmAkaM samIpe vayaM puna rdoShakShAlanakathAM kathayAma iti kiM budhyadhve? he priyatamAH, yuShmAkaM niShThArthaM vayamIshvarasya samakShaM khrIShTena sarvvANyetAni kathayAmaH|


he bhrAtaraH, sheShe vadAmi yUyam Anandata siddhA bhavata parasparaM prabodhayata, ekamanaso bhavata praNayabhAvam Acharata| premashAntyorAkara Ishvaro yuShmAkaM sahAyo bhUyAt|


yAvad vayaM sarvve vishvAsasyeshvaraputraviShayakasya tattvaj nAnasya chaikyaM sampUrNaM puruShartha nchArthataH khrIShTasya sampUrNaparimANasya samaM parimANaM na prApnumastAvat


aparaM yuShmAkaM vadanebhyaH ko.api kadAlApo na nirgachChatu, kintu yena shroturupakAro jAyate tAdR^ishaH prayojanIyaniShThAyai phaladAyaka AlApo yuShmAkaM bhavatu|


iti kAMshchit lokAn yad upadisheretat mayAdiShTo.abhavaH, yataH sarvvairetai rvishvAsayukteshvarIyaniShThA na jAyate kintu vivAdo jAyate|


yauvanAvasthAyA abhilAShAstvayA parityajyantAM dharmmo vishvAsaH prema ye cha shuchimanobhiH prabhum uddishya prArthanAM kurvvate taiH sArddham aikyabhAvashchaiteShu tvayA yatno vidhIyatAM|


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


sa tyajed duShTatAmArgaM satkriyA ncha samAcharet| mR^igayANashcha shAntiM sa nityamevAnudhAvatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्