Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 etai ryo janaH khrIShTaM sevate, sa eveshvarasya tuShTikaro manuShyaishcha sukhyAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 एतै र्यो जनः ख्रीष्टं सेवते, स एवेश्वरस्य तुष्टिकरो मनुष्यैश्च सुख्यातः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 এতৈ ৰ্যো জনঃ খ্ৰীষ্টং সেৱতে, স এৱেশ্ৱৰস্য তুষ্টিকৰো মনুষ্যৈশ্চ সুখ্যাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 এতৈ র্যো জনঃ খ্রীষ্টং সেৱতে, স এৱেশ্ৱরস্য তুষ্টিকরো মনুষ্যৈশ্চ সুখ্যাতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဧတဲ ရျော ဇနး ခြီၐ္ဋံ သေဝတေ, သ ဧဝေၑွရသျ တုၐ္ဋိကရော မနုၐျဲၑ္စ သုချာတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:18
29 अन्तरसन्दर्भाः  

yadvat kashchit pumAn svaniveshanAd dUradeshaM prati yAtrAkaraNakAle dAseShu svakAryyasya bhAramarpayitvA sarvvAn sve sve karmmaNi niyojayati; aparaM dauvArikaM jAgarituM samAdishya yAti, tadvan naraputraH|


kashchid yadi mama sevako bhavituM vA nChati tarhi sa mama pashchAdgAmI bhavatu, tasmAd ahaM yatra tiShThAmi mama sevakeाpi tatra sthAsyati; yo jano mAM sevate mama pitApi taM sammaMsyate|


yasya kasyachid deshasya yo lokAstasmAdbhItvA satkarmma karoti sa tasya grAhyo bhavati, etasya nishchayam upalabdhavAnaham|


tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|


he paradAsasya dUShayitastvaM kaH? nijaprabhoH samIpe tena padasthena padachyutena vA bhavitavyaM sa cha padastha eva bhaviShyati yata IshvarastaM padasthaM karttuM shaknoti|


yatastAdR^ishA lokA asmAkaM prabho ryIshukhrIShTasya dAsA iti nahi kintu svodarasyaiva dAsAH; aparaM praNayavachanai rmadhuravAkyaishcha saralalokAnAM manAMsi mohayanti|


kintu sAmprataM yUyaM pApasevAto muktAH santa Ishvarasya bhR^ityA.abhavata tasmAd yuShmAkaM pavitratvarUpaM labhyam anantajIvanarUpa ncha phalam Aste|


yataH prabhunAhUto yo dAsaH sa prabho rmochitajanaH| tadvad tenAhUtaH svatantro jano.api khrIShTasya dAsa eva|


kintu trapAyuktAni prachChannakarmmANi vihAya kuTilatAcharaNamakurvvanta IshvarIyavAkyaM mithyAvAkyairamishrayantaH satyadharmmasya prakAshaneneshvarasya sAkShAt sarvvamAnavAnAM saMvedagochare svAn prashaMsanIyAn darshayAmaH|


ataeva prabho rbhayAnakatvaM vij nAya vayaM manujAn anunayAmaH ki ncheshvarasya gochare saprakAshA bhavAmaH, yuShmAkaM saMvedagochare.api saprakAshA bhavAma ityAshaMsAmahe|


tasmAdeva kAraNAd vayaM tasya sannidhau nivasantastasmAd dUre pravasanto vA tasmai rochituM yatAmahe|


kintu prachurasahiShNutA klesho dainyaM vipat tADanA kArAbandhanaM nivAsahInatvaM parishramo jAgaraNam upavasanaM


yataH kevalaM prabhoH sAkShAt tannahi kintu mAnavAnAmapi sAkShAt sadAchAraM karttum AlochAmahe|


kintu mama kasyApyabhAvo nAsti sarvvaM prachuram Aste yata Ishvarasya grAhyaM tuShTijanakaM sugandhinaivedyasvarUpaM yuShmAkaM dAnaM ipAphraditAd gR^ihItvAhaM paritR^ipto.asmi|


he bhrAtaraH, sheShe vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyeNa yena kenachit prakAreNa vA guNayuktaM prashaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|


yato vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhoH khrIShTasya dAsA bhavatha|


yato.asmAkaM tArakasyeshvarasya sAkShAt tadevottamaM grAhya ncha bhavati,


kasyAshchid vidhavAyA yadi putrAH pautrA vA vidyante tarhi te prathamataH svIyaparijanAn sevituM pitroH pratyupakarttu ncha shikShantAM yatastadeveshvarasya sAkShAd uttamaM grAhya ncha karmma|


devapUjakAnAM madhye yuShmAkam AchAra evam uttamo bhavatu yathA te yuShmAn duShkarmmakArilokAniva puna rna nindantaH kR^ipAdR^iShTidine svachakShurgocharIyasatkriyAbhya Ishvarasya prashaMsAM kuryyuH|


pApaM kR^itvA yuShmAkaM chapeTAghAtasahanena kA prashaMsA? kintu sadAchAraM kR^itvA yuShmAkaM yad duHkhasahanaM tadeveshvarasya priyaM|


yUyamapi jIvatprastarA iva nichIyamAnA AtmikamandiraM khrIShTena yIshunA cheshvaratoShakANAm AtmikabalInAM dAnArthaM pavitro yAjakavargo bhavatha|


ye cha khrIShTadharmme yuShmAkaM sadAchAraM dUShayanti te duShkarmmakAriNAmiva yuShmAkam apavAdena yat lajjitA bhaveyustadarthaM yuShmAkam uttamaH saMvedo bhavatu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्