Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 bhakShyaM peya ncheshvararAjyasya sAro nahi, kintu puNyaM shAntishcha pavitreNAtmanA jAta Anandashcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ভক্ষ্যং পেযঞ্চেশ্ৱৰৰাজ্যস্য সাৰো নহি, কিন্তু পুণ্যং শান্তিশ্চ পৱিত্ৰেণাত্মনা জাত আনন্দশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ভক্ষ্যং পেযঞ্চেশ্ৱররাজ্যস্য সারো নহি, কিন্তু পুণ্যং শান্তিশ্চ পৱিত্রেণাত্মনা জাত আনন্দশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဘက္ၐျံ ပေယဉ္စေၑွရရာဇျသျ သာရော နဟိ, ကိန္တု ပုဏျံ ၑာန္တိၑ္စ ပဝိတြေဏာတ္မနာ ဇာတ အာနန္ဒၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:17
38 अन्तरसन्दर्भाः  

manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


ataeva prathamata IshvarIyarAjyaM dharmma ncha cheShTadhvaM, tata etAni vastUni yuShmabhyaM pradAyiShyante|


anantaraM tAM kathAM nishamya bhojanopaviShTaH kashchit kathayAmAsa, yo jana Ishvarasya rAjye bhoktuM lapsyate saeva dhanyaH|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


tadA yIshuruttaraM dattavAn tavAhaM yathArthataraM vyAharAmi punarjanmani na sati kopi mAnava Ishvarasya rAjyaM draShTuM na shaknoti|


yIshuravAdId yathArthataram ahaM kathayAmi manuje toyAtmabhyAM puna rna jAte sa Ishvarasya rAjyaM praveShTuM na shaknoti|


tataH shiShyagaNa Anandena pavitreNAtmanA cha paripUrNobhavat|


itthaM sati yihUdiyAgAlIlshomiroNadeshIyAH sarvvA maNDalyo vishrAmaM prAptAstatastAsAM niShThAbhavat prabho rbhiyA pavitrasyAtmanaH sAntvanayA cha kAlaM kShepayitvA bahusaMkhyA abhavan|


ataeva yUyaM pavitrasyAtmanaH prabhAvAd yat sampUrNAM pratyAshAM lapsyadhve tadarthaM tatpratyAshAjanaka IshvaraH pratyayena yuShmAn shAntyAnandAbhyAM sampUrNAn karotu|


shArIrikabhAvasya phalaM mR^ityuH ki nchAtmikabhAvasya phale jIvanaM shAntishcha|


yUya ncha tasmAt khrIShTe yIshau saMsthitiM prAptavantaH sa IshvarAd yuShmAkaM j nAnaM puNyaM pavitratvaM muktishcha jAtA|


Ishvarasya rAjye.anyAyakAriNAM lokAnAmadhikAro nAstyetad yUyaM kiM na jAnItha? mA va nchyadhvaM, ye vyabhichAriNo devArchchinaH pAradArikAH strIvadAchAriNaH puMmaithunakAriNastaskarA


kintu bhakShyadravyAd vayam IshvareNa grAhyA bhavAmastannahi yato bhu NktvA vayamutkR^iShTA na bhavAmastadvadabhu NktvApyapakR^iShTA na bhavAmaH|


yato vayaM tena yad IshvarIyapuNyaM bhavAmastadarthaM pApena saha yasya j nAteyaM nAsIt sa eva tenAsmAkaM vinimayena pApaH kR^itaH|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


khrIShTAd yadi kimapi sAntvanaM kashchit premajAto harShaH ki nchid AtmanaH samabhAgitvaM kAchid anukampA kR^ipA vA jAyate tarhi yUyaM mamAhlAdaM pUrayanta


vayameva Chinnatvacho lokA yato vayam AtmaneshvaraM sevAmahe khrIShTena yIshunA shlAghAmahe sharIreNa cha pragalbhatAM na kurvvAmahe|


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


tathA kR^ita IshvarIyA yA shAntiH sarvvAM buddhim atishete sA yuShmAkaM chittAni manAMsi cha khrIShTe yIshau rakShiShyati|


yathA cheshvarasya mahimayuktayA shaktyA sAnandena pUrNAM sahiShNutAM titikShA nchAcharituM shakShyatha tAdR^ishena pUrNabalena yad balavanto bhaveta,


yUyamapi bahukleshabhogena pavitreNAtmanA dattenAnandena cha vAkyaM gR^ihItvAsmAkaM prabhoshchAnugAmino.abhavata|


ya IshvaraH svIyarAjyAya vibhavAya cha yuShmAn AhUtavAn tadupayuktAcharaNAya yuShmAn pravarttitavantashcheti yUyaM jAnItha|


yUyaM nAnAvidhanUtanashikShAbhi rna parivarttadhvaM yato.anugraheNAntaHkaraNasya susthirIbhavanaM kShemaM na cha khAdyadravyaiH| yatastadAchAriNastai rnopakR^itAH|


yUyaM taM khrIShTam adR^iShTvApi tasmin prIyadhve sAmprataM taM na pashyanto.api tasmin vishvasanto .anirvvachanIyena prabhAvayuktena chAnandena praphullA bhavatha,


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्