Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किमपि वस्तु स्वभावतो नाशुचि भवतीत्यहं जाने तथा प्रभुना यीशुख्रीष्टेनापि निश्चितं जाने, किन्तु यो जनो यद् द्रव्यम् अपवित्रं जानीते तस्य कृते तद् अपवित्रम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্ৰভুনা যীশুখ্ৰীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্ৰৱ্যম্ অপৱিত্ৰং জানীতে তস্য কৃতে তদ্ অপৱিত্ৰম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিমপি ৱস্তু স্ৱভাৱতো নাশুচি ভৱতীত্যহং জানে তথা প্রভুনা যীশুখ্রীষ্টেনাপি নিশ্চিতং জানে, কিন্তু যো জনো যদ্ দ্রৱ্যম্ অপৱিত্রং জানীতে তস্য কৃতে তদ্ অপৱিত্রম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိမပိ ဝသ္တု သွဘာဝတော နာၑုစိ ဘဝတီတျဟံ ဇာနေ တထာ ပြဘုနာ ယီၑုခြီၐ္ဋေနာပိ နိၑ္စိတံ ဇာနေ, ကိန္တု ယော ဇနော ယဒ် ဒြဝျမ် အပဝိတြံ ဇာနီတေ တသျ ကၖတေ တဒ် အပဝိတြမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:14
12 अन्तरसन्दर्भाः  

te tasya kiyataH shiShyAn ashuchikarairarthAda aprakShAlitahastai rbhu njato dR^iShTvA tAnadUShayan|


anyajAtIyalokaiH mahAlapanaM vA teShAM gR^ihamadhye praveshanaM yihUdIyAnAM niShiddham astIti yUyam avagachChatha; kintu kamapi mAnuSham avyavahAryyam ashuchiM vA j nAtuM mama nochitam iti parameshvaro mAM j nApitavAn|


yato niShiddhaM kimapi khAdyadravyaM nAsti, kasyachijjanasya pratyaya etAdR^isho vidyate kintvadR^iDhavishvAsaH kashchidaparo janaH kevalaM shAkaM bhu NktaM|


bhakShyArtham Ishvarasya karmmaNo hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yo jano yad bhuktvA vighnaM labhate tadarthaM tad bhadraM nahi|


kintu yaH kashchit saMshayya bhu Nkte.arthAt na pratItya bhu Nkte, sa evAvashyaM daNDArho bhaviShyati, yato yat pratyayajaM nahi tadeva pApamayaM bhavati|


ApaNe yat krayyaM tad yuShmAbhiH saMvedasyArthaM kimapi na pR^iShTvA bhujyatAM


yato j nAnavishiShTastvaM yadi devAlaye upaviShTaH kenApi dR^ishyase tarhi tasya durbbalasya manasi kiM prasAdabhakShaNa utsAho na janiShyate?


adhikantu j nAnaM sarvveShAM nAsti yataH kechidadyApi devatAM sammanya devaprasAdamiva tad bhakShyaM bhu njate tena durbbalatayA teShAM svAntAni malImasAni bhavanti|


yata IshvareNa yadyat sR^iShTaM tat sarvvam uttamaM yadi cha dhanyavAdena bhujyate tarhi tasya kimapi nAgrAhyaM bhavati,


shuchInAM kR^ite sarvvANyeva shuchIni bhavanti kintu kala NkitAnAm avishvAsinA ncha kR^ite shuchi kimapi na bhavati yatasteShAM buddhayaH saMvedAshcha kala NkitAH santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्