Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 13:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 asmAt karagrAhiNe karaM datta, tathA shulkagrAhiNe shulkaM datta, aparaM yasmAd bhetavyaM tasmAd bibhIta, yashcha samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অস্মাৎ কৰগ্ৰাহিণে কৰং দত্ত, তথা শুল্কগ্ৰাহিণে শুল্কং দত্ত, অপৰং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদৰণীযস্তং সমাদ্ৰিযধ্ৱম্; ইত্থং যস্য যৎ প্ৰাপ্যং তৎ তস্মৈ দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অস্মাৎ করগ্রাহিণে করং দত্ত, তথা শুল্কগ্রাহিণে শুল্কং দত্ত, অপরং যস্মাদ্ ভেতৱ্যং তস্মাদ্ বিভীত, যশ্চ সমাদরণীযস্তং সমাদ্রিযধ্ৱম্; ইত্থং যস্য যৎ প্রাপ্যং তৎ তস্মৈ দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အသ္မာတ် ကရဂြာဟိဏေ ကရံ ဒတ္တ, တထာ ၑုလ္ကဂြာဟိဏေ ၑုလ္ကံ ဒတ္တ, အပရံ ယသ္မာဒ် ဘေတဝျံ တသ္မာဒ် ဗိဘီတ, ယၑ္စ သမာဒရဏီယသ္တံ သမာဒြိယဓွမ်; ဣတ္ထံ ယသျ ယတ် ပြာပျံ တတ် တသ္မဲ ဒတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 asmAt karagrAhiNE karaM datta, tathA zulkagrAhiNE zulkaM datta, aparaM yasmAd bhEtavyaM tasmAd bibhIta, yazca samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 13:7
23 अन्तरसन्दर्भाः  

tatastasmin gR^ihamadhyamAgate tasya kathAkathanAt pUrvvameva yIshuruvAcha, he shimon, medinyA rAjAnaH svasvApatyebhyaH kiM videshibhyaH kebhyaH karaM gR^ihlanti? atra tvaM kiM budhyase? tataH pitara uktavAn, videshibhyaH|


tataH sa uktavAna, kaisarasya yat tat kaisarAya datta, Ishvarasya yat tad IshvarAya datta|


tadA yIshuravadat tarhi kaisarasya dravyANi kaisarAya datta, Ishvarasya dravyANi tu IshvarAya datta; tataste vismayaM menire|


tadA sa uvAcha, tarhi kaisarasya dravyaM kaisarAya datta; Ishvarasya tu dravyamIshvarAya datta|


svamabhiShiktaM rAjAnaM vadantaM kaimararAjAya karadAnaM niShedhantaM rAjyaviparyyayaM kurttuM pravarttamAnam ena prAptA vayaM|


aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|


etasmAd yuShmAkaM rAjakaradAnamapyuchitaM yasmAd ye karaM gR^ihlanti ta Ishvarasya ki NkarA bhUtvA satatam etasmin karmmaNi niviShTAstiShThanti|


ataeva yuShmAkam ekaiko jana Atmavat svayoShiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|


he dAsAH, yUyaM khrIShTam uddishya sabhayAH kampAnvitAshcha bhUtvA saralAntaHkaraNairaihikaprabhUnAm Aj nAgrAhiNo bhavata|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


ye prA nchaH samitiM samyag adhitiShThanti visheShata IshvaravAkyenopadeshena cha ye yatnaM vidadhate te dviguNasyAdarasya yogyA mAnyantAM|


yAvanto lokA yugadhAriNo dAsAH santi te svasvasvAminaM pUrNasamAdarayogyaM manyantAM no ched Ishvarasya nAmna upadeshasya cha nindA sambhaviShyati|


he puruShAH, yUyaM j nAnato durbbalatarabhAjanairiva yoShidbhiH sahavAsaM kuruta, ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata cha na ched yuShmAkaM prArthanAnAM bAdhA janiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्