Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰঞ্চ যুষ্মাকং প্ৰেম কাপট্যৱৰ্জিতং ভৱতু যদ্ অভদ্ৰং তদ্ ঋতীযধ্ৱং যচ্চ ভদ্ৰং তস্মিন্ অনুৰজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরঞ্চ যুষ্মাকং প্রেম কাপট্যৱর্জিতং ভৱতু যদ্ অভদ্রং তদ্ ঋতীযধ্ৱং যচ্চ ভদ্রং তস্মিন্ অনুরজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရဉ္စ ယုၐ္မာကံ ပြေမ ကာပဋျဝရ္ဇိတံ ဘဝတု ယဒ် အဘဒြံ တဒ် ၒတီယဓွံ ယစ္စ ဘဒြံ တသ္မိန် အနုရဇျဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparanjca yuSmAkaM prEma kApaTyavarjitaM bhavatu yad abhadraM tad RtIyadhvaM yacca bhadraM tasmin anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:9
30 अन्तरसन्दर्भाः  

tadA sa sapadi yIshumupAgatya he guro, praNamAmItyuktvA taM chuchumbe|


sa daridralokArtham achintayad iti na, kintu sa chaura evaM tannikaTe mudrAsampuTakasthityA tanmadhye yadatiShThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat|


tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


etad aham Aj nayA kathayAmIti nahi kintvanyeShAm utsAhakAraNAd yuShmAkamapi premnaH sAralyaM parIkShitumichChatA mayaitat kathyate|


yato.asmAkam Adesho bhrAnterashuchibhAvAd votpannaH prava nchanAyukto vA na bhavati|


aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|


upadeshasya tvabhipretaM phalaM nirmmalAntaHkaraNena satsaMvedena niShkapaTavishvAsena cha yuktaM prema|


puNye prema karoShi tvaM ki nchAdharmmam R^itIyase| tasmAd ya Isha Ishaste sa te mitragaNAdapi| adhikAhlAdatailena sechanaM kR^itavAn tava||"


apara ncha sarvvaiH sArtham eेkyabhAvaM yachcha vinA parameshvarasya darshanaM kenApi na lapsyate tat pavitratvaM cheShTadhvaM|


kintUrddhvAd AgataM yat j nAnaM tat prathamaM shuchi tataH paraM shAntaM kShAntam AshusandheyaM dayAdisatphalaiH paripUrNam asandigdhaM niShkapaTa ncha bhavati|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


visheShataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAchChAdayiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्