Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 ye janA yuShmAn tADayanti tAn AshiShaM vadata shApam adattvA daddhvamAshiSham|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যে জনা যুষ্মান্ তাডযন্তি তান্ আশিষং ৱদত শাপম্ অদত্ত্ৱা দদ্ধ্ৱমাশিষম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যে জনা যুষ্মান্ তাডযন্তি তান্ আশিষং ৱদত শাপম্ অদত্ত্ৱা দদ্ধ্ৱমাশিষম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယေ ဇနာ ယုၐ္မာန် တာဍယန္တိ တာန် အာၑိၐံ ဝဒတ ၑာပမ် အဒတ္တွာ ဒဒ္ဓွမာၑိၐမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yE janA yuSmAn tAPayanti tAn AziSaM vadata zApam adattvA daddhvamAziSam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:14
11 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vadAmi, yUyaM ripuvvapi prema kuruta, ye cha yuShmAn shapante, tAna, AshiShaM vadata, ye cha yuShmAn R^iृtIyante, teShAM ma NgalaM kuruta, ye cha yuShmAn nindanti, tADayanti cha, teShAM kR^ite prArthayadhvaM|


tadA yIshurakathayat, he pitaretAn kShamasva yata ete yat karmma kurvvanti tan na viduH; pashchAtte guTikApAtaM kR^itvA tasya vastrANi vibhajya jagR^ihuH|


ye cha yuShmAn shapanti tebhya AshiShaM datta ye cha yuShmAn avamanyante teShAM ma NgalaM prArthayadhvaM|


tasmAt sa jAnunI pAtayitvA prochchaiH shabdaM kR^itvA, he prabhe pApametad eteShu mA sthApaya, ityuktvA mahAnidrAM prApnot|


kukriyayA parAjitA na santa uttamakriyayA kukriyAM parAjayata|


aparaM kamapi pratyaniShTasya phalam aniShTaM kenApi yanna kriyeta tadarthaM sAvadhAnA bhavata, kintu parasparaM sarvvAn mAnavAMshcha prati nityaM hitAchAriNo bhavata|


ekasmAd vadanAd dhanyavAdashApau nirgachChataH| he mama bhrAtaraH, etAdR^ishaM na karttavyaM|


aniShTasya parishodhenAniShTaM nindAyA vA parishodhena nindAM na kurvvanta AshiShaM datta yato yUyam AshiradhikAriNo bhavitumAhUtA iti jAnItha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्