Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 pavitrANAM dInatAM dUrIkurudhvam atithisevAyAm anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 পৱিত্ৰাণাং দীনতাং দূৰীকুৰুধ্ৱম্ অতিথিসেৱাযাম্ অনুৰজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 পৱিত্রাণাং দীনতাং দূরীকুরুধ্ৱম্ অতিথিসেৱাযাম্ অনুরজ্যধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ပဝိတြာဏာံ ဒီနတာံ ဒူရီကုရုဓွမ် အတိထိသေဝါယာမ် အနုရဇျဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 pavitrANAM dInatAM dUrIkurudhvam atithisEvAyAm anurajyadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:13
30 अन्तरसन्दर्भाः  

yato bubhukShitAya mahyaM bhojyam adatta, pipAsitAya peyamadatta, videshinaM mAM svasthAnamanayata,


kintu sa taM dR^iShTvA bhIto.akathayat, he prabho kiM? tadA tamavadat tava prArthanA dAnAdi cha sAkShisvarUpaM bhUtveshvarasya gocharamabhavat|


tanmUlyamAnIya preritAnAM charaNeShu taiH sthApitaM; tataH pratyekashaH prayojanAnusAreNa dattamabhavat|


tathA ya upadeShTA bhavati sa upadishatu yashcha dAtA sa saralatayA dadAtu yastvadhipatiH sa yatnenAdhipatitvaM karotu yashcha dayAluH sa hR^iShTamanasA dayatAm|


he bhrAtaraH, ahaM yuShmAn idam abhiyAche stiphAnasya parijanA AkhAyAdeshasya prathamajAtaphalasvarUpAH, pavitralokAnAM paricharyyAyai cha ta Atmano nyavedayan iti yuShmAbhi rj nAyate|


pavitralokAnAm upakArArthakasevAmadhi yuShmAn prati mama likhanaM niShprayojanaM|


etayopakArasevayA pavitralokAnAm arthAbhAvasya pratIkAro jAyata iti kevalaM nahi kintvIshcharasya dhanyavAdo.api bAhulyenotpAdyate|


ato yAvat samayastiShThati tAvat sarvvAn prati visheShato vishvAsaveshmavAsinaH pratyasmAbhi rhitAchAraH karttavyaH|


ato.adhyakSheNAninditenaikasyA yoShito bhartrA parimitabhogena saMyatamanasA sabhyenAtithisevakena shikShaNe nipuNena


sA yat shishupoShaNenAtithisevanena pavitralokAnAM charaNaprakShAlanena kliShTAnAm upakAreNa sarvvavidhasatkarmmAcharaNena cha satkarmmakaraNAt sukhyAtiprAptA bhavet tadapyAvashyakaM|


kintvatithisevakena sallokAnurAgiNA vinItena nyAyyena dhArmmikeNa jitendriyeNa cha bhavitavyaM,


aparam asmadIyalokA yanniShphalA na bhaveyustadarthaM prayojanIyopakArAyA satkarmmANyanuShThAtuM shikShantAM|


he bhrAtaH, tvayA pavitralokAnAM prANa ApyAyitA abhavan etasmAt tava premnAsmAkaM mahAn AnandaH sAntvanA cha jAtaH|


apara ncha paropakAro dAna ncha yuShmAbhi rna vismaryyatAM yatastAdR^ishaM balidAnam IshvarAya rochate|


yatastayA prachChannarUpeNa divyadUtAH keShA nchid atithayo.abhavan|


yato yuShmAbhiH pavitralokAnAM ya upakAro .akAri kriyate cha teneshvarasya nAmne prakAshitaM prema shrama ncha vismarttum Ishvaro.anyAyakArI na bhavati|


sAMsArikajIvikAprApto yo janaH svabhrAtaraM dInaM dR^iShTvA tasmAt svIyadayAM ruNaddhi tasyAntara Ishvarasya prema kathaM tiShThet?


he priya, bhrAtR^in prati visheShatastAn videshino bhR^iाtR^in prati tvayA yadyat kR^itaM tat sarvvaM vishvAsino yogyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्