Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 aparaM bhrAtR^itvapremnA parasparaM prIyadhvaM samAdarAd eko.aparajanaM shreShThaM jAnIdhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অপৰং ভ্ৰাতৃৎৱপ্ৰেম্না পৰস্পৰং প্ৰীযধ্ৱং সমাদৰাদ্ একোঽপৰজনং শ্ৰেষ্ঠং জানীধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অপরং ভ্রাতৃৎৱপ্রেম্না পরস্পরং প্রীযধ্ৱং সমাদরাদ্ একোঽপরজনং শ্রেষ্ঠং জানীধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အပရံ ဘြာတၖတွပြေမ္နာ ပရသ္ပရံ ပြီယဓွံ သမာဒရာဒ် ဧကော'ပရဇနံ ၑြေၐ္ဌံ ဇာနီဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:10
30 अन्तरसन्दर्भाः  

kintu yuShmAkaM madhye na tathA bhavet, yuShmAkaM yaH kashchit mahAn bubhUShati, sa yuShmAn seveta;


asmAt kAraNAdeva tvaM nimantrito gatvA.apradhAnasthAna upavisha, tato nimantrayitAgatya vadiShyati, he bandho prochchasthAnaM gatvopavisha, tathA sati bhojanopaviShTAnAM sakalAnAM sAkShAt tvaM mAnyo bhaviShyasi|


he pitasteShAM sarvveShAm ekatvaM bhavatu tava yathA mayi mama cha yathA tvayyekatvaM tathA teShAmapyAvayorekatvaM bhavatu tena tvaM mAM preritavAn iti jagato lokAH pratiyantu|


apara ncha pratyayakArilokasamUhA ekamanasa ekachittIbhUya sthitAH| teShAM kepi nijasampattiM svIyAM nAjAnan kintu teShAM sarvvAH sampattyaH sAdhAraNyena sthitAH|


asmAt karagrAhiNe karaM datta, tathA shulkagrAhiNe shulkaM datta, aparaM yasmAd bhetavyaM tasmAd bibhIta, yashcha samAdaraNIyastaM samAdriyadhvam; itthaM yasya yat prApyaM tat tasmai datta|


he bhrAtaraH, yUyaM svAtantryArtham AhUtA Adhve kintu tatsvAtantryadvAreNa shArIrikabhAvo yuShmAn na pravishatu| yUyaM premnA parasparaM paricharyyAM kurudhvaM|


ki ncha premAnandaH shAntishchirasahiShNutA hitaiShitA bhadratvaM vishvAsyatA titikShA


khrIShTe yIshau tvakChedAtvakChedayoH kimapi guNaM nAsti kintu premnA saphalo vishvAsa eva guNayuktaH|


virodhAd darpAd vA kimapi mA kuruta kintu namratayA svebhyo.aparAn vishiShTAn manyadhvaM|


vayaM sadA yuShmadarthaM prArthanAM kurvvantaH svarge nihitAyA yuShmAkaM bhAvisampadaH kAraNAt svakIyaprabho ryIshukhrIShTasya tAtam IshvaraM dhanyaM vadAmaH|


bhrAtR^iShu premakaraNamadhi yuShmAn prati mama likhanaM niShprayojanaM yato yUyaM parasparaM premakaraNAyeshvarashikShitA lokA Adhve|


he bhrAtaraH, yuShmAkaM kR^ite sarvvadA yathAyogyam Ishvarasya dhanyavAdo .asmAbhiH karttavyaH, yato heto ryuShmAkaM vishvAsa uttarottaraM varddhate parasparam ekaikasya prema cha bahuphalaM bhavati|


bhrAtR^iShu prema tiShThatu| atithisevA yuShmAbhi rna vismaryyatAM


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


sarvvAn samAdriyadhvaM bhrAtR^ivarge prIyadhvam IshvarAd bibhIta bhUpAlaM sammanyadhvaM|


he yuvAnaH, yUyamapi prAchInalokAnAM vashyA bhavata sarvve cha sarvveShAM vashIbhUya namratAbharaNena bhUShitA bhavata, yataH,AtmAbhimAnilokAnAM vipakSho bhavatIshvaraH| kintu tenaiva namrebhyaH prasAdAd dIyate varaH|


he priyatamAH, asmAsu yadIshvareNaitAdR^ishaM prema kR^itaM tarhi parasparaM prema karttum asmAkamapyuchitaM|


Ishvare .ahaM prIya ityuktvA yaH kashchit svabhrAtaraM dveShTi so .anR^itavAdI| sa yaM dR^iShTavAn tasmin svabhrAtari yadi na prIyate tarhi yam IshvaraM na dR^iShTavAn kathaM tasmin prema karttuM shaknuyAt?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्