Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:30 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

30 ataeva pUrvvam Ishvare.avishvAsinaH santo.api yUyaM yadvat samprati teShAm avishvAsakAraNAd Ishvarasya kR^ipApAtrANi jAtAstadvad

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অতএৱ পূৰ্ৱ্ৱম্ ঈশ্ৱৰেঽৱিশ্ৱাসিনঃ সন্তোঽপি যূযং যদ্ৱৎ সম্প্ৰতি তেষাম্ অৱিশ্ৱাসকাৰণাদ্ ঈশ্ৱৰস্য কৃপাপাত্ৰাণি জাতাস্তদ্ৱদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অতএৱ পূর্ৱ্ৱম্ ঈশ্ৱরেঽৱিশ্ৱাসিনঃ সন্তোঽপি যূযং যদ্ৱৎ সম্প্রতি তেষাম্ অৱিশ্ৱাসকারণাদ্ ঈশ্ৱরস্য কৃপাপাত্রাণি জাতাস্তদ্ৱদ্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အတဧဝ ပူရွွမ် ဤၑွရေ'ဝိၑွာသိနး သန္တော'ပိ ယူယံ ယဒွတ် သမ္ပြတိ တေၐာမ် အဝိၑွာသကာရဏာဒ် ဤၑွရသျ ကၖပါပါတြာဏိ ဇာတာသ္တဒွဒ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 ataEva pUrvvam IzvarE'vizvAsinaH santO'pi yUyaM yadvat samprati tESAm avizvAsakAraNAd Izvarasya kRpApAtrANi jAtAstadvad

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:30
14 अन्तरसन्दर्भाः  

yata Ishvarasya dAnAd AhvAnA ncha pashchAttApo na bhavati|


idAnIM te.avishvAsinaH santi kintu yuShmAbhi rlabdhakR^ipAkAraNAt tairapi kR^ipA lapsyate|


tasya dayAlutvAchcha bhinnajAtIyA yad Ishvarasya guNAn kIrttayeyustadarthaM yIshuH khrIShTastvakChedaniyamasya nighno.abhavad ityahaM vadAmi| yathA likhitam Aste, ato.ahaM sammukhe tiShThan bhinnadeshanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni pareshvara||


aparam akR^itavivAhAn janAn prati prabhoH ko.apyAdesho mayA na labdhaH kintu prabhoranukampayA vishvAsyo bhUto.ahaM yad bhadraM manye tad vadAmi|


apara ncha vayaM karuNAbhAjo bhUtvA yad etat parichArakapadam alabhAmahi nAtra klAmyAmaH,


he putra tImathiya tvayi yAni bhaviShyadvAkyAni purA kathitAni tadanusArAd aham enamAdeshaM tvayi samarpayAmi, tasyAbhiprAyo.ayaM yattvaM tai rvAkyairuttamayuddhaM karoShi


pravekShyate janairetai rna vishrAmasthalaM mameti shapathaH keShAM viruddhaM tenAkAri? kim avishvAsinAM viruddhaM nahi?


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Ishvarasya prajA Adhve| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA Adhve|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्