Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 IshvareNa pUrvvaM ye pradR^iShTAste svakIyalokA apasAritA iti nahi| aparam eliyopAkhyAne shAstre yallikhitam Aste tad yUyaM kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 ঈশ্ৱৰেণ পূৰ্ৱ্ৱং যে প্ৰদৃষ্টাস্তে স্ৱকীযলোকা অপসাৰিতা ইতি নহি| অপৰম্ এলিযোপাখ্যানে শাস্ত্ৰে যল্লিখিতম্ আস্তে তদ্ যূযং কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 ঈশ্ৱরেণ পূর্ৱ্ৱং যে প্রদৃষ্টাস্তে স্ৱকীযলোকা অপসারিতা ইতি নহি| অপরম্ এলিযোপাখ্যানে শাস্ত্রে যল্লিখিতম্ আস্তে তদ্ যূযং কিং ন জানীথ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဤၑွရေဏ ပူရွွံ ယေ ပြဒၖၐ္ဋာသ္တေ သွကီယလောကာ အပသာရိတာ ဣတိ နဟိ၊ အပရမ် ဧလိယောပါချာနေ ၑာသ္တြေ ယလ္လိခိတမ် အာသ္တေ တဒ် ယူယံ ကိံ န ဇာနီထ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 IzvarENa pUrvvaM yE pradRSTAstE svakIyalOkA apasAritA iti nahi| aparam EliyOpAkhyAnE zAstrE yallikhitam AstE tad yUyaM kiM na jAnItha?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:2
24 अन्तरसन्दर्भाः  

punashcha "aham ibrAhIma Ishvara ishAka Ishvaro yAkUbashcheshvaraH" yAmimAM kathAM stambamadhye tiShThan Ishvaro mUsAmavAdIt mR^itAnAmutthAnArthe sA kathA mUsAlikhite pustake kiM yuShmAbhi rnApAThi?


tataH paraM yIshuH pavitreNAtmanA pUrNaH san yarddananadyAH parAvR^ityAtmanA prAntaraM nItaH san chatvAriMshaddinAni yAvat shaitAnA parIkShito.abhUt,


tadA sA sImantinI bhAShitavati, he mahechCha prahirgambhIro bhavato nIrottolanapAtraM nAstI cha tasmAt tadamR^itaM kIlAlaM kutaH prApsyasi?


tadA kathAmIdR^ishIM shrutvA bhinnadeshIyA AhlAditAH santaH prabhoH kathAM dhanyAM dhanyAm avadan, yAvanto lokAshcha paramAyuH prAptinimittaM nirUpitA Asan teे vyashvasan|


he bhrAtaro yUyaM yuShmAkam adhipatayashcha aj nAtvA karmmANyetAni kR^itavanta idAnIM mamaiSha bodho jAyate|


asmAkam agre.agre gantuुm asmadarthaM devagaNaM nirmmAhi yato yo mUsA asmAn misaradeshAd bahiH kR^itvAnItavAn tasya kiM jAtaM tadasmAbhi rna j nAyate|


yato mR^itijanakaM pApaM puNyajanakaM nideshAcharaNa nchaitayordvayo ryasmin Aj nApAlanArthaM bhR^ityAniva svAn samarpayatha, tasyaiva bhR^ityA bhavatha, etat kiM yUyaM na jAnItha?


apara ncha vibhavaprAptyarthaM pUrvvaM niyuktAnyanugrahapAtrANi prati nijavibhavasya bAhulyaM prakAshayituM kevalayihUdinAM nahi bhinnadeshinAmapi madhyAd


Ishvarasya vAkyaM viphalaM jAtam iti nahi yatkAraNAd isrAyelo vaMshe ye jAtAste sarvve vastuta isrAyelIyA na bhavanti|


jagato.api vichAraNaM pavitralokaiH kAriShyata etad yUyaM kiM na jAnItha? ato jagad yadi yuShmAbhi rvichArayitavyaM tarhi kShudratamavichAreShu yUyaM kimasamarthAH?


kintu yadi sharIre mayA jIvitavyaM tarhi tat karmmaphalaM phaliShyati tasmAt kiM varitavyaM tanmayA na j nAyate|


purA ya Ishvaro bhaviShyadvAdibhiH pitR^ilokebhyo nAnAsamaye nAnAprakAraM kathitavAn


piturIshvarasya pUrvvanirNayAd AtmanaH pAvanena yIshukhrIShTasyAj nAgrahaNAya shoNitaprokShaNAya chAbhiruchitAstAn prati yIshukhrIShTasya preritaH pitaraH patraM likhati| yuShmAn prati bAhulyena shAntiranugrahashcha bhUyAstAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्