Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 teShAM nigraheNa yadIshvareNa saha jagato janAnAM melanaM jAtaM tarhi teShAm anugR^ihItatvaM mR^itadehe yathA jIvanalAbhastadvat kiM na bhaviShyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তেষাং নিগ্ৰহেণ যদীশ্ৱৰেণ সহ জগতো জনানাং মেলনং জাতং তৰ্হি তেষাম্ অনুগৃহীতৎৱং মৃতদেহে যথা জীৱনলাভস্তদ্ৱৎ কিং ন ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তেষাং নিগ্রহেণ যদীশ্ৱরেণ সহ জগতো জনানাং মেলনং জাতং তর্হি তেষাম্ অনুগৃহীতৎৱং মৃতদেহে যথা জীৱনলাভস্তদ্ৱৎ কিং ন ভৱিষ্যতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တေၐာံ နိဂြဟေဏ ယဒီၑွရေဏ သဟ ဇဂတော ဇနာနာံ မေလနံ ဇာတံ တရှိ တေၐာမ် အနုဂၖဟီတတွံ မၖတဒေဟေ ယထာ ဇီဝနလာဘသ္တဒွတ် ကိံ န ဘဝိၐျတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tESAM nigrahENa yadIzvarENa saha jagatO janAnAM mElanaM jAtaM tarhi tESAm anugRhItatvaM mRtadEhE yathA jIvanalAbhastadvat kiM na bhaviSyati?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:15
14 अन्तरसन्दर्भाः  

yato mama putroyam amriyata punarajIvId hAritashcha labdhobhUt tatasta Ananditum Arebhire|


kintu tavAyaM bhrAtA mR^itaH punarajIvId hAritashcha bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum uchitamasmAkam|


yo jano.adR^iDhavishvAsastaM yuShmAkaM sa NginaM kuruta kintu sandehavichArArthaM nahi|


tarhi yo janaH sAdhAraNaM dravyaM bhu Nkte sa visheShadravyabhoktAraM nAvajAnIyAt tathA visheShadravyabhoktApi sAdhAraNadravyabhoktAraM doShiNaM na kuryyAt, yasmAd Ishvarastam agR^ihlAt|


tena kR^ito yo manorathaH sampUrNatAM gatavatsu samayeShu sAdhayitavyastamadhi sa svakIyAbhilAShasya nigUDhaM bhAvam asmAn j nApitavAn|


tasmAt sArddhadinatrayAt param IshvarAt jIvanadAyaka Atmani tau praviShTe tau charaNairudatiShThatAM, tena yAvantastAvapashyan te .atIva trAsayuktA abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्