Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 tarhyahaM bravImi taiH kiM nAshrAvi? avashyam ashrAvi, yasmAt teShAM shabdo mahIM vyApnod vAkya ncha nikhilaM jagat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 तर्ह्यहं ब्रवीमि तैः किं नाश्रावि? अवश्यम् अश्रावि, यस्मात् तेषां शब्दो महीं व्याप्नोद् वाक्यञ्च निखिलं जगत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 তৰ্হ্যহং ব্ৰৱীমি তৈঃ কিং নাশ্ৰাৱি? অৱশ্যম্ অশ্ৰাৱি, যস্মাৎ তেষাং শব্দো মহীং ৱ্যাপ্নোদ্ ৱাক্যঞ্চ নিখিলং জগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 তর্হ্যহং ব্রৱীমি তৈঃ কিং নাশ্রাৱি? অৱশ্যম্ অশ্রাৱি, যস্মাৎ তেষাং শব্দো মহীং ৱ্যাপ্নোদ্ ৱাক্যঞ্চ নিখিলং জগৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တရှျဟံ ဗြဝီမိ တဲး ကိံ နာၑြာဝိ? အဝၑျမ် အၑြာဝိ, ယသ္မာတ် တေၐာံ ၑဗ္ဒော မဟီံ ဝျာပ္နောဒ် ဝါကျဉ္စ နိခိလံ ဇဂတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tarhyahaM bravImi taiH kiM nAzrAvi? avazyam azrAvi, yasmAt tESAM zabdO mahIM vyApnOd vAkyanjca nikhilaM jagat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:18
23 अन्तरसन्दर्भाः  

aparaM sarvvadeshIyalokAn pratimAkShI bhavituM rAjasya shubhasamAchAraH sarvvajagati prachAriShyate, etAdR^ishi sati yugAnta upasthAsyati|


atohaM yuShmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSha susamAchAraH prachAriShyate, tatra tatraitasyA nAryyAH smaraNArtham karmmedaM prachAriShyate|


ato yUyaM prayAya sarvvadeshIyAn shiShyAn kR^itvA pituH putrasya pavitrasyAtmanashcha nAmnA tAnavagAhayata; ahaM yuShmAn yadyadAdishaM tadapi pAlayituM tAnupAdishata|


anantaraM pratArakaH punarapi tam atyu nchadharAdharopari nItvA jagataH sakalarAjyAni tadaishvaryyANi cha darshayAshchakAra kathayA nchakAra cha,


atha tAnAchakhyau yUyaM sarvvajagad gatvA sarvvajanAn prati susaMvAdaM prachArayata|


tataste prasthAya sarvvatra susaMvAdIyakathAM prachArayitumArebhire prabhustu teShAM sahAyaH san prakAshitAshcharyyakriyAbhistAM kathAM pramANavatIM chakAra| iti|


kintu yuShmAsu pavitrasyAtmana AvirbhAve sati yUyaM shaktiM prApya yirUshAlami samastayihUdAshomiroNadeshayoH pR^ithivyAH sImAM yAvad yAvanto deshAsteShu yarvveShu cha mayi sAkShyaM dAsyatha|


prathamato dammeShaknagare tato yirUshAlami sarvvasmin yihUdIyadeshe anyeShu desheShu cha yeेna lokA matiM parAvarttya IshvaraM prati parAvarttayante, manaHparAvarttanayogyAni karmmANi cha kurvvanti tAdR^isham upadeshaM prachAritavAn|


taistadartham ekasmin dine nirUpite tasmin dine bahava ekatra militvA paulasya vAsagR^iham AgachChan tasmAt paula A prAtaHkAlAt sandhyAkAlaM yAvan mUsAvyavasthAgranthAd bhaviShyadvAdinAM granthebhyashcha yIshoH kathAm utthApya Ishvarasya rAjye pramANaM datvA teShAM pravR^ittiM janayituM cheShTitavAn|


prathamataH sarvvasmin jagati yuShmAkaM vishvAsasya prakAshitatvAd ahaM yuShmAkaM sarvveShAM nimittaM yIshukhrIShTasya nAma gR^ihlan Ishvarasya dhanyavAdaM karomi|


kevalaM tAnyeva vinAnyasya kasyachit karmmaNo varNanAM karttuM pragalbho na bhavAmi| tasmAt A yirUshAlama illUrikaM yAvat sarvvatra khrIShTasya susaMvAdaM prAchArayaM|


kintvetadarthaM yuShmAbhi rbaddhamUlaiH susthiraishcha bhavitavyam, AkAshamaNDalasyAdhaHsthitAnAM sarvvalokAnAM madhye cha ghuShyamANo yaH susaMvAdo yuShmAbhirashrAvi tajjAtAyAM pratyAshAyAM yuShmAbhirachalai rbhavitavyaM|


sA yadvat kR^isnaM jagad abhigachChati tadvad yuShmAn apyabhyagamat, yUya ncha yad dinam ArabhyeshvarasyAnugrahasya vArttAM shrutvA satyarUpeNa j nAtavantastadArabhya yuShmAkaM madhye.api phalati varddhate cha|


yato yuShmattaH pratinAditayA prabho rvANyA mAkidaniyAkhAyAdeshau vyAptau kevalametannahi kintvIshvare yuShmAkaM yo vishvAsastasya vArttA sarvvatrAshrAvi, tasmAt tatra vAkyakathanam asmAkaM niShprayojanaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्