Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:14 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

14 yaM ye janA na pratyAyan te tamuddishya kathaM prArthayiShyante? ye vA yasyAkhyAnaM kadApi na shrutavantaste taM kathaM pratyeShyanti? aparaM yadi prachArayitAro na tiShThanti tadA kathaM te shroShyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यं ये जना न प्रत्यायन् ते तमुद्दिश्य कथं प्रार्थयिष्यन्ते? ये वा यस्याख्यानं कदापि न श्रुतवन्तस्ते तं कथं प्रत्येष्यन्ति? अपरं यदि प्रचारयितारो न तिष्ठन्ति तदा कथं ते श्रोष्यन्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যং যে জনা ন প্ৰত্যাযন্ তে তমুদ্দিশ্য কথং প্ৰাৰ্থযিষ্যন্তে? যে ৱা যস্যাখ্যানং কদাপি ন শ্ৰুতৱন্তস্তে তং কথং প্ৰত্যেষ্যন্তি? অপৰং যদি প্ৰচাৰযিতাৰো ন তিষ্ঠন্তি তদা কথং তে শ্ৰোষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যং যে জনা ন প্রত্যাযন্ তে তমুদ্দিশ্য কথং প্রার্থযিষ্যন্তে? যে ৱা যস্যাখ্যানং কদাপি ন শ্রুতৱন্তস্তে তং কথং প্রত্যেষ্যন্তি? অপরং যদি প্রচারযিতারো ন তিষ্ঠন্তি তদা কথং তে শ্রোষ্যন্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယံ ယေ ဇနာ န ပြတျာယန် တေ တမုဒ္ဒိၑျ ကထံ ပြာရ္ထယိၐျန္တေ? ယေ ဝါ ယသျာချာနံ ကဒါပိ န ၑြုတဝန္တသ္တေ တံ ကထံ ပြတျေၐျန္တိ? အပရံ ယဒိ ပြစာရယိတာရော န တိၐ္ဌန္တိ တဒါ ကထံ တေ ၑြောၐျန္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yaM yE janA na pratyAyan tE tamuddizya kathaM prArthayiSyantE? yE vA yasyAkhyAnaM kadApi na zrutavantastE taM kathaM pratyESyanti? aparaM yadi pracArayitArO na tiSThanti tadA kathaM tE zrOSyanti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:14
22 अन्तरसन्दर्भाः  

te pratyavadan, asmAn na kopi karmamaNi niyuMkte| tadAnIM sa kathitavAn, yUyamapi mama drAkShAkShetraM yAta, tena yogyAM bhR^itiM lapsyatha|


kintu yIshurIshvarasyAbhiShiktaH suta eveti yathA yUyaM vishvasitha vishvasya cha tasya nAmnA paramAyuH prApnutha tadartham etAni sarvvANyalikhyanta|


tadA sa pratyavochat he prabho sa ko yat tasminnahaM vishvasimi?


yUyaM vishvasya pavitramAtmAnaM prAptA na vA? tataste pratyavadan pavitra AtmA dIyate ityasmAbhiH shrutamapi nahi|


tataH sa kathitavAn kenachinna bodhitohaM kathaM budhyeya? tataH sa philipaM rathamAroDhuM svena sArddham upaveShTu ncha nyavedayat|


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


sa chAgatya dUravarttino yuShmAn nikaTavarttino .asmAMshcha sandhe rma NgalavArttAM j nApitavAn|


yato yUyaM taM shrutavanto yA satyA shikShA yIshuto labhyA tadanusArAt tadIyopadeshaM prAptavantashcheti manye|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


niShkapaTa Ishvara AdikAlAt pUrvvaM tat jIvanaM pratij nAtavAn svanirUpitasamaye cha ghoShaNayA tat prakAshitavAn|


kintu vishvAsaM vinA ko.apIshvarAya rochituM na shaknoti yata Ishvaro.asti svAnveShilokebhyaH puraskAraM dadAti chetikathAyAm IshvarasharaNAgatai rvishvasitavyaM|


tasmAd vishvAsajAtaprArthanayA sa rogI rakShAM yAsyati prabhushcha tam utthApayiShyati yadi cha kR^itapApo bhavet tarhi sa taM kShamiShyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्