Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 ityatra yihUdini tadanyaloke cha kopi visheSho nAsti yasmAd yaH sarvveShAm advitIyaH prabhuH sa nijayAchakAna sarvvAn prati vadAnyo bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ইত্যত্ৰ যিহূদিনি তদন্যলোকে চ কোপি ৱিশেষো নাস্তি যস্মাদ্ যঃ সৰ্ৱ্ৱেষাম্ অদ্ৱিতীযঃ প্ৰভুঃ স নিজযাচকান সৰ্ৱ্ৱান্ প্ৰতি ৱদান্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ইত্যত্র যিহূদিনি তদন্যলোকে চ কোপি ৱিশেষো নাস্তি যস্মাদ্ যঃ সর্ৱ্ৱেষাম্ অদ্ৱিতীযঃ প্রভুঃ স নিজযাচকান সর্ৱ্ৱান্ প্রতি ৱদান্যো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဣတျတြ ယိဟူဒိနိ တဒနျလောကေ စ ကောပိ ဝိၑေၐော နာသ္တိ ယသ္မာဒ် ယး သရွွေၐာမ် အဒွိတီယး ပြဘုး သ နိဇယာစကာန သရွွာန် ပြတိ ဝဒါနျော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:12
33 अन्तरसन्दर्भाः  

anantaraM he prabho yIshe madIyamAtmAnaM gR^ihANa stiphAnasyeti prArthanavAkyavadanasamaye te taM prastarairAghnan|


atra sthAne cha ye lokAstava nAmni prArthayanti tAnapi baddhuM sa pradhAnayAjakebhyaH shaktiM prAptavAn, imAM kathAm aham anekeShAM mukhebhyaH shrutavAn|


yato jIvanto mR^itAshchetyubhayeShAM lokAnAM prabhutvaprAptyarthaM khrIShTo mR^ita utthitaH punarjIvitashcha|


apara yIshAyiyo.api lilekha, yIshayasya tu yat mUlaM tat prakAshiShyate tadA| sarvvajAtIyanR^iNA ncha shAsakaH samudeShyati| tatrAnyadeshilokaishcha pratyAshA prakariShyate||


aparaM tava manasaH parivarttanaM karttum ishvarasyAnugraho bhavati tanna buddhvA tvaM kiM tadIyAnugrahakShamAchirasahiShNutvanidhiM tuchChIkaroShi?


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


taM pratIshvarasyechChayAhUto yIshukhrIShTasya preritaH paulaH sosthininAmA bhrAtA cha patraM likhati|


AdyaH puruShe mR^ida utpannatvAt mR^iNmayo dvitIyashcha puruShaH svargAd AgataH prabhuH|


yUya nchAsmatprabho ryIshukhrIShTasyAnugrahaM jAnItha yatastasya nirdhanatvena yUyaM yad dhanino bhavatha tadarthaM sa dhanI sannapi yuShmatkR^ite nirdhano.abhavat|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


vayaM tasya shoNitena muktim arthataH pApakShamAM labdhavantaH|


itthaM sa khrIShTena yIshunAsmAn prati svahitaiShitayA bhAviyugeShu svakIyAnugrahasyAnupamaM nidhiM prakAshayitum ichChati|


tasyAtmanA yuShmAkam AntarikapuruShasya shakte rvR^iddhiH kriyatAM|


arthata Ishvarasya shakteH prakAshAt tasyAnugraheNa yo varo mahyam adAyi tenAhaM yasya susaMvAdasya parichArako.abhavaM,


sarvveShAM pavitralokAnAM kShudratamAya mahyaM varo.ayam adAyi yad bhinnajAtIyAnAM madhye bodhAgayasya guNanidheH khrIShTasya ma NgalavArttAM prachArayAmi,


tAtastheshvarasya mahimne cha yIshukhrIShTaH prabhuriti jihvAbhiH svIkarttavyaM|


mameshvaro.api khrIShTena yIshunA svakIyavibhavanidhitaH prayojanIyaM sarvvaviShayaM pUrNarUpaM yuShmabhyaM deyAt|


yato bhinnajAtIyAnAM madhye tat nigUDhavAkyaM kIdR^iggauravanidhisambalitaM tat pavitralokAn j nApayitum Ishvaro.abhyalaShat| yuShmanmadhyavarttI khrIShTa eva sa nidhi rgairavAshAbhUmishcha|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


yata eko.advitIya Ishvaro vidyate ki ncheshvare mAnaveShu chaiko .advitIyo madhyasthaH


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


aparaM tasya parichChada urasi cha rAj nAM rAjA prabhUnAM prabhushcheti nAma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्