Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं येषां मध्ये यीशुना ख्रीष्टेन यूयमप्याहूतास्ते ऽन्यदेशीयलोकास्तस्य नाम्नि विश्वस्य निदेशग्राहिणो यथा भवन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যেষাং মধ্যে যীশুনা খ্ৰীষ্টেন যূযমপ্যাহূতাস্তে ঽন্যদেশীযলোকাস্তস্য নাম্নি ৱিশ্ৱস্য নিদেশগ্ৰাহিণো যথা ভৱন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যেষাং মধ্যে যীশুনা খ্রীষ্টেন যূযমপ্যাহূতাস্তে ঽন্যদেশীযলোকাস্তস্য নাম্নি ৱিশ্ৱস্য নিদেশগ্রাহিণো যথা ভৱন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယေၐာံ မဓျေ ယီၑုနာ ခြီၐ္ဋေန ယူယမပျာဟူတာသ္တေ 'နျဒေၑီယလောကာသ္တသျ နာမ္နိ ဝိၑွသျ နိဒေၑဂြာဟိဏော ယထာ ဘဝန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yESAM madhyE yIzunA khrISTEna yUyamapyAhUtAstE 'nyadEzIyalOkAstasya nAmni vizvasya nidEzagrAhiNO yathA bhavanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:5
24 अन्तरसन्दर्भाः  

apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|


san nijasthAnam agachChat, tatpadaM labdhum enayo rjanayo rmadhye bhavatA ko.abhiruchitastadasmAn darshyatAM|


he bhrAtaro mama kathAyAm mano nidhatta| IshvaraH svanAmArthaM bhinnadeshIyalokAnAm madhyAd ekaM lokasaMghaM grahItuM matiM kR^itvA yena prakAreNa prathamaM tAn prati kR^ipAvalekanaM kR^itavAn taM shimon varNitavAn|


apara ncha Ishvarasya kathA deshaM vyApnot visheShato yirUshAlami nagare shiShyANAM saMkhyA prabhUtarUpeNAvarddhata yAjakAnAM madhyepi bahavaH khrIShTamatagrAhiNo.abhavan|


kintu prabhurakathayat, yAhi bhinnadeshIyalokAnAM bhUpatInAm isrAyellokAnA ncha nikaTe mama nAma prachArayituM sa jano mama manonItapAtramAste|


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo.advitIyaH


sa kiM kevalayihUdinAm Ishvaro bhavati? bhinnadeshinAm Ishvaro na bhavati? bhinnadeshinAmapi bhavati;


yAdR^isho.asmi tAdR^isha IshvarasyAnugraheNaivAsmi; aparaM mAM prati tasyAnugraho niShphalo nAbhavat, anyebhyaH sarvvebhyo mayAdhikaH shramaH kR^itaH, kintu sa mayA kR^itastannahi matsahakAriNeshvarasyAnugraheNaiva|


anyalokAnAM kR^ite yadyapyahaM prerito na bhaveyaM tathAcha yuShmatkR^ite prerito.asmi yataH prabhunA mama preritatvapadasya mudrAsvarUpA yUyamevAdhve|


tadarthaM yaH svakIyechChAyAH mantraNAtaH sarvvANi sAdhayati tasya manorathAd vayaM khrIShTena pUrvvaM nirUpitAH santo.adhikAriNo jAtAH|


tasmAd anugrahAt sa yena priyatamena putreNAsmAn anugR^ihItavAn,


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्