Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:29 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

29 ataeva te sarvve .anyAyo vyabhichAro duShTatvaM lobho jighAMsA IrShyA vadho vivAdashchAturI kumatirityAdibhi rduShkarmmabhiH paripUrNAH santaH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অতএৱ তে সৰ্ৱ্ৱে ঽন্যাযো ৱ্যভিচাৰো দুষ্টৎৱং লোভো জিঘাংসা ঈৰ্ষ্যা ৱধো ৱিৱাদশ্চাতুৰী কুমতিৰিত্যাদিভি ৰ্দুষ্কৰ্ম্মভিঃ পৰিপূৰ্ণাঃ সন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অতএৱ তে সর্ৱ্ৱে ঽন্যাযো ৱ্যভিচারো দুষ্টৎৱং লোভো জিঘাংসা ঈর্ষ্যা ৱধো ৱিৱাদশ্চাতুরী কুমতিরিত্যাদিভি র্দুষ্কর্ম্মভিঃ পরিপূর্ণাঃ সন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အတဧဝ တေ သရွွေ 'နျာယော ဝျဘိစာရော ဒုၐ္ဋတွံ လောဘော ဇိဃာံသာ ဤရ္ၐျာ ဝဓော ဝိဝါဒၑ္စာတုရီ ကုမတိရိတျာဒိဘိ ရ္ဒုၐ္ကရ္မ္မဘိး ပရိပူရ္ဏား သန္တး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 ataEva tE sarvvE 'nyAyO vyabhicArO duSTatvaM lObhO jighAMsA IrSyA vadhO vivAdazcAturI kumatirityAdibhi rduSkarmmabhiH paripUrNAH santaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:29
8 अन्तरसन्दर्भाः  

kintvahaM yuShmAn vyAharAmi, vyabhichAradoShe na jAte yadi kashchin nijajAyAM parityajati, tarhi sa tAM vyabhichArayati; yashcha tAM tyaktAM striyaM vivahati, sopi vyabhicharati|


ahaM yadAgamiShyAmi, tadA yuShmAn yAdR^ishAn draShTuM nechChAmi tAdR^ishAn drakShyAmi, yUyamapi mAM yAdR^ishaM draShTuM nechChatha tAdR^ishaM drakShyatha, yuShmanmadhye vivAda IrShyA krodho vipakShatA parApavAdaH karNejapanaM darpaH kalahashchaite bhaviShyanti;


aparaM yoShidbhirapi vinItAbhiranapavAdikAbhiH satarkAbhiH sarvvatra vishvAsyAbhishcha bhavitavyaM|


yataH pUrvvaM vayamapi nirbbodhA anAj nAgrAhiNo bhrAntA nAnAbhilAShANAM sukhAnA ncha dAseyA duShTatverShyAchAriNo ghR^iNitAH parasparaM dveShiNashchAbhavAmaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्