Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:28 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

28 te sveShAM manaHsvIshvarAya sthAnaM dAtum anichChukAstato hetorIshvarastAn prati duShTamanaskatvam avihitakriyatva ncha dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তে স্ৱেষাং মনঃস্ৱীশ্ৱৰায স্থানং দাতুম্ অনিচ্ছুকাস্ততো হেতোৰীশ্ৱৰস্তান্ প্ৰতি দুষ্টমনস্কৎৱম্ অৱিহিতক্ৰিযৎৱঞ্চ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তে স্ৱেষাং মনঃস্ৱীশ্ৱরায স্থানং দাতুম্ অনিচ্ছুকাস্ততো হেতোরীশ্ৱরস্তান্ প্রতি দুষ্টমনস্কৎৱম্ অৱিহিতক্রিযৎৱঞ্চ দত্তৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တေ သွေၐာံ မနးသွီၑွရာယ သ္ထာနံ ဒါတုမ် အနိစ္ဆုကာသ္တတော ဟေတောရီၑွရသ္တာန် ပြတိ ဒုၐ္ဋမနသ္ကတွမ် အဝိဟိတကြိယတွဉ္စ ဒတ္တဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:28
33 अन्तरसन्दर्भाः  

yataH paryyaTanakAle yuShmAkaM pUjanIyAni pashyan ‘avij nAteshvarAya` etallipiyuktAM yaj navedImekAM dR^iShTavAn; ato na viditvA yaM pUjayadhve tasyaiva tatvaM yuShmAn prati prachArayAmi|


tadA shmashAnAd utthAnasya kathAM shrutvA kechid upAhaman, kechidavadan enAM kathAM punarapi tvattaH shroShyAmaH|


ataeva ye mAnavAH pApakarmmaNA satyatAM rundhanti teShAM sarvvasya durAcharaNasyAdharmmasya cha viruddhaM svargAd Ishvarasya kopaH prakAshate|


aparam IshvaraM j nAtvApi te tam Ishvaraj nAnena nAdriyanta kR^itaj nA vA na jAtAH; tasmAt teShAM sarvve tarkA viphalIbhUtAH, apara ncha teShAM vivekashUnyAni manAMsi timire magnAni|


itthaM ta Ishvarasya satyatAM vihAya mR^iShAmatam AshritavantaH sachchidAnandaM sR^iShTikarttAraM tyaktvA sR^iShTavastunaH pUjAM sevA ncha kR^itavantaH;


IshvareNa teShu kvabhilAShe samarpiteShu teShAM yoShitaH svAbhAvikAcharaNam apahAya viparItakR^itye prAvarttanta;


yUyaM yathochitaM sachaitanyAstiShThata, pApaM mA kurudhvaM, yato yuShmAkaM madhya IshvarIyaj nAnahInAH ke.api vidyante yuShmAkaM trapAyai mayedaM gadyate|


taishcha vayaM vitarkAn IshvarIyatattvaj nAnasya pratibandhikAM sarvvAM chittasamunnati ncha nipAtayAmaH sarvvasa Nkalpa ncha bandinaM kR^itvA khrIShTasyAj nAgrAhiNaM kurmmaH,


aparaM kutsitAlApaH pralApaH shleShoktishcha na bhavatu yata etAnyanuchitAni kintvIshvarasya dhanyavAdo bhavatu|


tadAnIm IshvarAnabhij nebhyo .asmatprabho ryIshukhrIShTasya susaMvAdAgrAhakebhyashcha lokebhyo jAjvalyamAnena vahninA samuchitaM phalaM yIshunA dAsyate;


yAnni ryAmbrishcha yathA mUsamaM prati vipakShatvam akurutAM tathaiva bhraShTamanaso vishvAsaviShaye .agrAhyAshchaite lokA api satyamataM prati vipakShatAM kurvvanti|


Ishvarasya j nAnaM te pratijAnanti kintu karmmabhistad ana NgIkurvvate yataste garhitA anAj nAgrAhiNaH sarvvasatkarmmaNashchAyogyAH santi|


tvayA yat karttavyaM tat tvAm Aj nApayituM yadyapyahaM khrIShTenAtIvotsuko bhaveyaM tathApi vR^iddha


pUrvvam Ishvarasya vAkyenAkAshamaNDalaM jalAd utpannA jale santiShThamAnA cha pR^ithivyavidyataitad anichChukatAtaste na jAnAnti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्