Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:24 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

24 itthaM ta Ishvarasya satyatAM vihAya mR^iShAmatam AshritavantaH sachchidAnandaM sR^iShTikarttAraM tyaktvA sR^iShTavastunaH pUjAM sevA ncha kR^itavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ইত্থং ত ঈশ্ৱৰস্য সত্যতাং ৱিহায মৃষামতম্ আশ্ৰিতৱন্তঃ সচ্চিদানন্দং সৃষ্টিকৰ্ত্তাৰং ত্যক্ত্ৱা সৃষ্টৱস্তুনঃ পূজাং সেৱাঞ্চ কৃতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ইত্থং ত ঈশ্ৱরস্য সত্যতাং ৱিহায মৃষামতম্ আশ্রিতৱন্তঃ সচ্চিদানন্দং সৃষ্টিকর্ত্তারং ত্যক্ত্ৱা সৃষ্টৱস্তুনঃ পূজাং সেৱাঞ্চ কৃতৱন্তঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ဣတ္ထံ တ ဤၑွရသျ သတျတာံ ဝိဟာယ မၖၐာမတမ် အာၑြိတဝန္တး သစ္စိဒါနန္ဒံ သၖၐ္ဋိကရ္တ္တာရံ တျက္တွာ သၖၐ္ဋဝသ္တုနး ပူဇာံ သေဝါဉ္စ ကၖတဝန္တး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 itthaM ta Izvarasya satyatAM vihAya mRSAmatam AzritavantaH saccidAnandaM sRSTikarttAraM tyaktvA sRSTavastunaH pUjAM sEvAnjca kRtavantaH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:24
16 अन्तरसन्दर्भाः  

te tiShThantu, te andhamanujAnAm andhamArgadarshakA eva; yadyandho.andhaM panthAnaM darshayati, tarhyubhau gartte patataH|


sa IshvaraH pUrvvakAle sarvvadeshIyalokAn svasvamArge chalitumanumatiM dattavAn,


tasmAd IshvarasteShAM prati vimukhaH san AkAshasthaM jyotirgaNaM pUjayituM tebhyo.anumatiM dadau, yAdR^ishaM bhaviShyadvAdinAM grantheShu likhitamAste, yathA, isrAyelIyavaMshA re chatvAriMshatsamAn purA| mahati prAntare saMsthA yUyantu yAni cha| balihomAdikarmmANi kR^itavantastu tAni kiM| mAM samuddishya yuShmAbhiH prakR^itAnIti naiva cha|


apara ncha kutsitAbhilAShAाn pUrayituM yuShmAkaM martyadeheShu pApam AdhipatyaM na karotu|


udarAya bhakShyANi bhakShyebhyashchodaraM, kintu bhakShyodare IshvareNa nAshayiShyete; aparaM deho na vyabhichArAya kintu prabhave prabhushcha dehAya|


mAnavA yAnyanyAni kaluShANi kurvvate tAni vapu rna samAvishanti kintu vyabhichAriNA svavigrahasya viruddhaM kalmaShaM kriyate|


teShAM madhye sarvve vayamapi pUrvvaM sharIrasya manaskAmanAyA nchehAM sAdhayantaH svasharIrasyAbhilAShAn AcharAma sarvve.anya iva cha svabhAvataH krodhabhajanAnyabhavAma|


yuShmAkam ekaiko janaH svakIyaM prANAdhAraM pavitraM mAnya ncha rakShatu,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्