Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:13 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

13 he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে ভ্ৰাতৃগণ ভিন্নদেশীযলোকানাং মধ্যে যদ্ৱৎ তদ্ৱদ্ যুষ্মাকং মধ্যেপি যথা ফলং ভুঞ্জে তদভিপ্ৰাযেণ মুহুৰ্মুহু ৰ্যুষ্মাকং সমীপং গন্তুম্ উদ্যতোঽহং কিন্তু যাৱদ্ অদ্য তস্মিন্ গমনে মম ৱিঘ্নো জাত ইতি যূযং যদ্ অজ্ঞাতাস্তিষ্ঠথ তদহম্ উচিতং ন বুধ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে ভ্রাতৃগণ ভিন্নদেশীযলোকানাং মধ্যে যদ্ৱৎ তদ্ৱদ্ যুষ্মাকং মধ্যেপি যথা ফলং ভুঞ্জে তদভিপ্রাযেণ মুহুর্মুহু র্যুষ্মাকং সমীপং গন্তুম্ উদ্যতোঽহং কিন্তু যাৱদ্ অদ্য তস্মিন্ গমনে মম ৱিঘ্নো জাত ইতি যূযং যদ্ অজ্ঞাতাস্তিষ্ঠথ তদহম্ উচিতং ন বুধ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ဘြာတၖဂဏ ဘိန္နဒေၑီယလောကာနာံ မဓျေ ယဒွတ် တဒွဒ် ယုၐ္မာကံ မဓျေပိ ယထာ ဖလံ ဘုဉ္ဇေ တဒဘိပြာယေဏ မုဟုရ္မုဟု ရျုၐ္မာကံ သမီပံ ဂန္တုမ် ဥဒျတော'ဟံ ကိန္တု ယာဝဒ် အဒျ တသ္မိန် ဂမနေ မမ ဝိဃ္နော ဇာတ ဣတိ ယူယံ ယဒ် အဇ္ဉာတာသ္တိၐ္ဌထ တဒဟမ် ဥစိတံ န ဗုဓျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:13
38 अन्तरसन्दर्भाः  

ahaM yuShmAnatiyathArthaM vadAmi, dhAnyabIjaM mR^ittikAyAM patitvA yadi na mR^iyate tarhyekAkI tiShThati kintu yadi mR^iyate tarhi bahuguNaM phalaM phalati|


yUyaM mAM rochitavanta iti na, kintvahameva yuShmAn rochitavAn yUyaM gatvA yathA phalAnyutpAdayatha tAni phalAni chAkShayANi bhavanti, tadarthaM yuShmAn nyajunajaM tasmAn mama nAma prochya pitaraM yat ki nchid yAchiShyadhve tadeva sa yuShmabhyaM dAsyati|


yashChinatti sa vetanaM labhate anantAyuHsvarUpaM shasyaM sa gR^ihlAti cha, tenaiva vaptA ChettA cha yugapad AnandataH|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


tatropasthAya tannagarasthamaNDalIM saMgR^ihya svAbhyAma Ishvaro yadyat karmmakarot tathA yena prakAreNa bhinnadeshIyalokAn prati vishvAsarUpadvAram amochayad etAn sarvvavR^ittAntAn tAn j nApitavantau|


anantaraM barNabbApaulAbhyAm Ishvaro bhinnadeshIyAnAM madhye yadyad Ashcharyyam adbhuta ncha karmma kR^itavAn tadvR^ittAntaM tau svamukhAbhyAm avarNayatAM sabhAsthAH sarvve nIravAH santaH shrutavantaH|


sarvveShveteShu karmmasu sampanneShu satsu paulo mAkidaniyAkhAyAdeshAbhyAM yirUshAlamaM gantuM matiM kR^itvA kathitavAn tatsthAnaM yAtrAyAM kR^itAyAM satyAM mayA romAnagaraM draShTavyaM|


anantaraM sa tAn natvA svIyaprachAraNena bhinnadeshIyAn pratIshvaro yAni karmmANi sAdhitavAn tadIyAM kathAm anukramAt kathitavAn|


tato.asmAsu tatratyaM bhrAtR^igaNaM prApteShu te svaiH sArddham asmAn sapta dinAni sthApayitum ayatanta, itthaM vayaM romAnagaram pratyagachChAma|


yuShmAkaM sthairyyakaraNArthaM yuShmabhyaM ki nchitparamArthadAnadAnAya yuShmAn sAkShAt karttuM madIyA vA nChA|


he bhrAtaro yuShmAkam AtmAbhimAno yanna jAyate tadarthaM mamedR^ishI vA nChA bhavati yUyaM etannigUDhatattvam ajAnanto yanna tiShThatha; vastuto yAvatkAlaM sampUrNarUpeNa bhinnadeshinAM saMgraho na bhaviShyati tAvatkAlam aMshatvena isrAyelIyalokAnAm andhatA sthAsyati;


he bhrAtR^igaNa vyavasthAvidaH prati mamedaM nivedanaM| vidhiH kevalaM yAvajjIvaM mAnavoparyyadhipatitvaM karotIti yUyaM kiM na jAnItha?


he bhrAtaraH, asmAkaM prabhuyIshukhrIShTasya nAmnA yuShmAn vinaye.ahaM sarvvai ryuShmAbhirekarUpANi vAkyAni kathyantAM yuShmanmadhye bhinnasa NghAtA na bhavantu manovichArayoraikyena yuShmAkaM siddhatvaM bhavatu|


he bhrAtaraH, asmatpitR^ipuruShAnadhi yUyaM yadaj nAtA na tiShThateti mama vA nChA, te sarvve meghAdhaHsthitA babhUvuH sarvve samudramadhyena vavrajuH,


he bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiShThatha tadahaM nAbhilaShAmi|


he bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duShTatayA shishava_iva bhUtvA buddhyA siddhA bhavata|


he bhrAtaraH, sammilitAnAM yuShmAkam ekena gItam anyenopadesho.anyena parabhAShAnyena aishvarikadarshanam anyenArthabodhakaM vAkyaM labhyate kimetat? sarvvameva paraniShThArthaM yuShmAbhiH kriyatAM|


anyalokAnAM kR^ite yadyapyahaM prerito na bhaveyaM tathAcha yuShmatkR^ite prerito.asmi yataH prabhunA mama preritatvapadasya mudrAsvarUpA yUyamevAdhve|


he bhrAtaraH, AshiyAdeshe yaH klesho.asmAn AkrAmyat taM yUyaM yad anavagatAstiShThata tanmayA bhadraM na manyate| tenAtishaktikleshena vayamatIva pIDitAstasmAt jIvanarakShaNe nirupAyA jAtAshcha,


ya IshvaraH sarvvadA khrIShTenAsmAn jayinaH karoti sarvvatra chAsmAbhistadIyaj nAnasya gandhaM prakAshayati sa dhanyaH|


he bhrAtR^igaNa mAnuShANAM rItyanusAreNAhaM kathayAmi kenachit mAnavena yo niyamo nirachAyi tasya vikR^iti rvR^iddhi rvA kenApi na kriyate|


he bhrAtaraH asmAkaM prabho ryIshukhrIShTasya prasAdo yuShmAkam Atmani stheyAt| tathAstu|


kintu yadi sharIre mayA jIvitavyaM tarhi tat karmmaphalaM phaliShyati tasmAt kiM varitavyaM tanmayA na j nAyate|


ahaM yad dAnaM mR^igaye tannahi kintu yuShmAkaM lAbhavarddhakaM phalaM mR^igaye|


prabho ryogyaM sarvvathA santoShajanaka nchAchAraM kuryyAtArthata Ishvaraj nAne varddhamAnAH sarvvasatkarmmarUpaM phalaM phaleta,


sA yadvat kR^isnaM jagad abhigachChati tadvad yuShmAn apyabhyagamat, yUya ncha yad dinam ArabhyeshvarasyAnugrahasya vArttAM shrutvA satyarUpeNa j nAtavantastadArabhya yuShmAkaM madhye.api phalati varddhate cha|


dvirekakR^itvo vA yuShmatsamIpagamanAyAsmAkaM visheShataH paulasya mamAbhilASho.abhavat kintu shayatAno .asmAn nivAritavAn|


he bhrAtaraH nirAshA anye lokA iva yUyaM yanna shochedhvaM tadarthaM mahAnidrAgatAn lokAnadhi yuShmAkam aj nAnatA mayA nAbhilaShyate|


vidharmmasya nigUDho guNa idAnImapi phalati kintu yastaM nivArayati so.adyApi dUrIkR^ito nAbhavat|


kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्