Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 yuShmAkaM sthairyyakaraNArthaM yuShmabhyaM ki nchitparamArthadAnadAnAya yuShmAn sAkShAt karttuM madIyA vA nChA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 युष्माकं स्थैर्य्यकरणार्थं युष्मभ्यं किञ्चित्परमार्थदानदानाय युष्मान् साक्षात् कर्त्तुं मदीया वाञ्छा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যুষ্মাকং স্থৈৰ্য্যকৰণাৰ্থং যুষ্মভ্যং কিঞ্চিৎপৰমাৰ্থদানদানায যুষ্মান্ সাক্ষাৎ কৰ্ত্তুং মদীযা ৱাঞ্ছা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যুষ্মাকং স্থৈর্য্যকরণার্থং যুষ্মভ্যং কিঞ্চিৎপরমার্থদানদানায যুষ্মান্ সাক্ষাৎ কর্ত্তুং মদীযা ৱাঞ্ছা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယုၐ္မာကံ သ္ထဲရျျကရဏာရ္ထံ ယုၐ္မဘျံ ကိဉ္စိတ္ပရမာရ္ထဒါနဒါနာယ ယုၐ္မာန် သာက္ၐာတ် ကရ္တ္တုံ မဒီယာ ဝါဉ္ဆာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yuSmAkaM sthairyyakaraNArthaM yuSmabhyaM kinjcitparamArthadAnadAnAya yuSmAn sAkSAt karttuM madIyA vAnjchA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:12
17 अन्तरसन्दर्भाः  

tato barNabbAstatra upasthitaH san IshvarasyAnugrahasya phalaM dR^iShTvA sAnando jAtaH,


yato yuShmAkaM mama cha vishvAsena vayam ubhaye yathA shAntiyuktA bhavAma iti kAraNAd


he bhrAtR^igaNa bhinnadeshIyalokAnAM madhye yadvat tadvad yuShmAkaM madhyepi yathA phalaM bhu nje tadabhiprAyeNa muhurmuhu ryuShmAkaM samIpaM gantum udyato.ahaM kintu yAvad adya tasmin gamane mama vighno jAta iti yUyaM yad aj nAtAstiShThatha tadaham uchitaM na budhye|


spAniyAdeshagamanakAle.ahaM yuShmanmadhyena gachChan yuShmAn AlokiShye, tataH paraM yuShmatsambhAShaNena tR^iptiM parilabhya taddeshagamanArthaM yuShmAbhi rvisarjayiShye, IdR^ishI madIyA pratyAshA vidyate|


tadarthaM yUyaM matkR^ita IshvarAya prArthayamANA yatadhvaM tenAham IshvarechChayA sAnandaM yuShmatsamIpaM gatvA yuShmAbhiH sahitaH prANAn ApyAyituM pArayiShyAmi|


uktakAraNAd vayaM sAntvanAM prAptAH; tA ncha sAntvanAM vinAvaro mahAhlAdastItasyAhlAdAdasmAbhi rlabdhaH, yatastasyAtmA sarvvai ryuShmAbhistR^iptaH|


yuShmAkam ekaH prabhureko vishvAsa ekaM majjanaM, sarvveShAM tAtaH


yashcha vishvAsaH prathame loyInAmikAyAM tava mAtAmahyAm unIkInAmikAyAM mAtari chAtiShThat tavAntare.api tiShThatIti manye


mama trAturIshvarasyAj nayA cha tasya ghoShaNaM mayi samarpitam abhUt| asmAkaM tAta IshvaraH paritrAtA prabhu ryIshukhrIShTashcha tubhyam anugrahaM dayAM shAnti ncha vitaratu|


ye janA asmAbhiH sArddham astadIshvare trAtari yIshukhrIShTe cha puNyasambalitavishvAsadhanasya samAnAMshitvaM prAptAstAn prati yIshukhrIShTasya dAsaH preritashcha shimon pitaraH patraM likhati|


vayaM pitR^ito yAm Aj nAM prAptavantastadanusAreNa tava kechid AtmajAH satyamatam Acharantyetasya pramANaM prApyAhaM bhR^isham AnanditavAn|


he priyAH, sAdhAraNaparitrANamadhi yuShmAn prati lekhituM mama bahuyatne jAte pUrvvakAle pavitralokeShu samarpito yo dharmmastadarthaM yUyaM prANavyayenApi sacheShTA bhavateti vinayArthaM yuShmAn prati patralekhanamAvashyakam amanye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्