Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 aparam avashiShTA ye mAnavA tai rdaNDai rna hatAste yathA dR^iShTishravaNagamanashaktihInAn svarNaraupyapittalaprastarakAShThamayAn vigrahAn bhUtAMshcha na pUjayiShyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অপৰম্ অৱশিষ্টা যে মানৱা তৈ ৰ্দণ্ডৈ ৰ্ন হতাস্তে যথা দৃষ্টিশ্ৰৱণগমনশক্তিহীনান্ স্ৱৰ্ণৰৌপ্যপিত্তলপ্ৰস্তৰকাষ্ঠমযান্ ৱিগ্ৰহান্ ভূতাংশ্চ ন পূজযিষ্যন্তি তথা স্ৱহস্তানাং ক্ৰিযাভ্যঃ স্ৱমনাংসি ন পৰাৱৰ্ত্তিতৱন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অপরম্ অৱশিষ্টা যে মানৱা তৈ র্দণ্ডৈ র্ন হতাস্তে যথা দৃষ্টিশ্রৱণগমনশক্তিহীনান্ স্ৱর্ণরৌপ্যপিত্তলপ্রস্তরকাষ্ঠমযান্ ৱিগ্রহান্ ভূতাংশ্চ ন পূজযিষ্যন্তি তথা স্ৱহস্তানাং ক্রিযাভ্যঃ স্ৱমনাংসি ন পরাৱর্ত্তিতৱন্তঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အပရမ် အဝၑိၐ္ဋာ ယေ မာနဝါ တဲ ရ္ဒဏ္ဍဲ ရ္န ဟတာသ္တေ ယထာ ဒၖၐ္ဋိၑြဝဏဂမနၑက္တိဟီနာန် သွရ္ဏရော်ပျပိတ္တလပြသ္တရကာၐ္ဌမယာန် ဝိဂြဟာန် ဘူတာံၑ္စ န ပူဇယိၐျန္တိ တထာ သွဟသ္တာနာံ ကြိယာဘျး သွမနာံသိ န ပရာဝရ္တ္တိတဝန္တး

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 aparam avaziSTA yE mAnavA tai rdaNPai rna hatAstE yathA dRSTizravaNagamanazaktihInAn svarNaraupyapittalaprastarakASThamayAn vigrahAn bhUtAMzca na pUjayiSyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:20
43 अन्तरसन्दर्भाः  

yato yuShmAkaM samIpaM yohani dharmmapathenAgate yUyaM taM na pratItha, kintu chaNDAlA gaNikAshcha taM pratyAyan, tad vilokyApi yUyaM pratyetuM nAkhidyadhvaM|


ataeva yadi vayam Ishvarasya vaMshA bhavAmastarhi manuShyai rvidyayA kaushalena cha takShitaM svarNaM rUpyaM dR^iShad vaiteShAmIshvaratvam asmAbhi rna j nAtavyaM|


kintu hastanirmmiteshvarA IshvarA nahi paulanAmnA kenachijjanena kathAmimAM vyAhR^itya kevalephiShanagare nahi prAyeNa sarvvasmin AshiyAdeshe pravR^ittiM grAhayitvA bahulokAnAM shemuShI parAvarttitA, etad yuShmAbhi rdR^ishyate shrUyate cha|


tasmin samaye te govatsAkR^itiM pratimAM nirmmAya tAmuddishya naivedyamutmR^ijya svahastakR^itavastunA AnanditavantaH|


tenAhaM yuShmatsamIpaM punarAgatya madIyeshvareNa namayiShye, pUrvvaM kR^itapApAn lokAn svIyAshuchitAveshyAgamanalampaTatAcharaNAd anutApam akR^itavanto dR^iShTvA cha tAnadhi mama shoko janiShyata iti bibhemi|


pavitra AtmA spaShTam idaM vAkyaM vadati charamakAle katipayalokA vahninA NkitatvAt


tataH param ahaM svarge .aparam ekam adbhutaM mahAchihnaM dR^iShTavAn arthato yai rdaNDairIshvarasya kopaH samAptiM gamiShyati tAn daNDAn dhArayantaH sapta dUtA mayA dR^iShTAH|


anantaraM chaturtho dUtaH svakaMse yadyad avidyata tat sarvvaM sUryye .asrAvayat tasmai cha vahninA mAnavAn dagdhuM sAmarthyam adAyi|


teShAM vAjinAM balaM mukheShu lA NgUleShu cha sthitaM, yatasteShAM lA NgUlAni sarpAkArANi mastakavishiShTAni cha taireva te hiMsanti|


svabadhakuhakavyabhichArachauryyobhyo .api manAMsi na parAvarttitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्