Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 sAgare sthitAnAM saprANAnAM sR^iShTavastUnAM tR^itIyAMsho mR^itaH, arNavayAnAnAm api tR^itIyAMsho naShTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 सागरे स्थितानां सप्राणानां सृष्टवस्तूनां तृतीयांशो मृतः, अर्णवयानानाम् अपि तृतीयांशो नष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 সাগৰে স্থিতানাং সপ্ৰাণানাং সৃষ্টৱস্তূনাং তৃতীযাংশো মৃতঃ, অৰ্ণৱযানানাম্ অপি তৃতীযাংশো নষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 সাগরে স্থিতানাং সপ্রাণানাং সৃষ্টৱস্তূনাং তৃতীযাংশো মৃতঃ, অর্ণৱযানানাম্ অপি তৃতীযাংশো নষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 သာဂရေ သ္ထိတာနာံ သပြာဏာနာံ သၖၐ္ဋဝသ္တူနာံ တၖတီယာံၑော မၖတး, အရ္ဏဝယာနာနာမ် အပိ တၖတီယာံၑော နၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 sAgarE sthitAnAM saprANAnAM sRSTavastUnAM tRtIyAMzO mRtaH, arNavayAnAnAm api tRtIyAMzO naSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:9
13 अन्तरसन्दर्भाः  

sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito .antike .atiShThat|


tataH paraM dvitIyo dUtaH svakaMse yadyad avidyata tat samudre .asrAvayat tena sa kuNapasthashoNitarUpyabhavat samudre sthitAshcha sarvve prANino mR^ityuM gatAH|


aparaM tR^itIyadUtena tUryyAM vAditAyAM dIpa iva jvalantI ekA mahatI tArA gagaNAt nipatya nadInAM jalaprasravaNAnA nchoparyyAvatIrNA|


aparaM chaturthadUtena tUryyAM vAditAyAM sUryyasya tR^itIyAMshashchandrasya tR^itIyAMsho nakShatrANA ncha tR^itIyAMshaH prahR^itaH, tena teShAM tR^itIyAMshe .andhakArIbhUte divasastR^itIyAMshakAlaM yAvat tejohIno bhavati nishApi tAmevAvasthAM gachChati|


prathamena tUryyAM vAditAyAM raktamishritau shilAvahnI sambhUya pR^ithivyAM nikShiptau tena pR^ithivyAstR^itIyAMsho dagdhaH, tarUNAmapi tR^itIyAMsho dagdhaH, haridvarNatR^iNAni cha sarvvANi dagdhAni|


tatastaddaNDasya taddinasya tanmAsasya tadvatsarasya cha kR^ite nirUpitAste chatvAro dUtA mAnavAnAM tR^itIyAMshasya badhArthaM mochitAH|


etaistribhi rdaNDairarthatasteShAM mukhebhyo nirgachChadbhi rvahnidhUmagandhakai rmAnuShANAM tutIyAMsho .aghAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्