Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 8:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 aparaM chaturthadUtena tUryyAM vAditAyAM sUryyasya tR^itIyAMshashchandrasya tR^itIyAMsho nakShatrANA ncha tR^itIyAMshaH prahR^itaH, tena teShAM tR^itIyAMshe .andhakArIbhUte divasastR^itIyAMshakAlaM yAvat tejohIno bhavati nishApi tAmevAvasthAM gachChati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 অপৰং চতুৰ্থদূতেন তূৰ্য্যাং ৱাদিতাযাং সূৰ্য্যস্য তৃতীযাংশশ্চন্দ্ৰস্য তৃতীযাংশো নক্ষত্ৰাণাঞ্চ তৃতীযাংশঃ প্ৰহৃতঃ, তেন তেষাং তৃতীযাংশে ঽন্ধকাৰীভূতে দিৱসস্তৃতীযাংশকালং যাৱৎ তেজোহীনো ভৱতি নিশাপি তামেৱাৱস্থাং গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 অপরং চতুর্থদূতেন তূর্য্যাং ৱাদিতাযাং সূর্য্যস্য তৃতীযাংশশ্চন্দ্রস্য তৃতীযাংশো নক্ষত্রাণাঞ্চ তৃতীযাংশঃ প্রহৃতঃ, তেন তেষাং তৃতীযাংশে ঽন্ধকারীভূতে দিৱসস্তৃতীযাংশকালং যাৱৎ তেজোহীনো ভৱতি নিশাপি তামেৱাৱস্থাং গচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 အပရံ စတုရ္ထဒူတေန တူရျျာံ ဝါဒိတာယာံ သူရျျသျ တၖတီယာံၑၑ္စန္ဒြသျ တၖတီယာံၑော နက္ၐတြာဏာဉ္စ တၖတီယာံၑး ပြဟၖတး, တေန တေၐာံ တၖတီယာံၑေ 'န္ဓကာရီဘူတေ ဒိဝသသ္တၖတီယာံၑကာလံ ယာဝတ် တေဇောဟီနော ဘဝတိ နိၑာပိ တာမေဝါဝသ္ထာံ ဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 aparaM caturthadUtEna tUryyAM vAditAyAM sUryyasya tRtIyAMzazcandrasya tRtIyAMzO nakSatrANAnjca tRtIyAMzaH prahRtaH, tEna tESAM tRtIyAMzE 'ndhakArIbhUtE divasastRtIyAMzakAlaM yAvat tEjOhInO bhavati nizApi tAmEvAvasthAM gacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 8:12
26 अन्तरसन्दर्भाः  

aparaM tasya kleshasamayasyAvyavahitaparatra sUryyasya tejo lopsyate, chandramA jyosnAM na kariShyati, nabhaso nakShatrANi patiShyanti, gagaNIyA grahAshcha vichaliShyanti|


tadA dvitIyayAmAt tR^itIyayAmaM yAvat sarvvadeshe tamiraM babhUva,


apara ncha tasya kleshakAlasyAvyavahite parakAle bhAskaraH sAndhakAro bhaviShyati tathaiva chandrashchandrikAM na dAsyati|


atha dvitIyayAmAt tR^itIyayAmaM yAvat sarvvo deshaH sAndhakArobhUt|


sUryyachandranakShatreShu lakShaNAdi bhaviShyanti, bhuvi sarvvadeshIyAnAM duHkhaM chintA cha sindhau vIchInAM tarjanaM garjana ncha bhaviShyanti|


mahAbhayAnakasyaiva taddinasya pareshituH| purAgamAd raviH kR^iShNo raktashchandro bhaviShyataH|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


sa svalA NgUlena gaganasthanakShatrANAM tR^itIyAMsham avamR^ijya pR^ithivyAM nyapAtayat| sa eva nAgo navajAtaM santAnaM grasitum udyatastasyAH prasaviShyamANAyA yoShito .antike .atiShThat|


tataH paraM pa nchamo dUtaH svakaMse yadyad avidyata tat sarvvaM pashoH siMhAsane .asrAvayat tena tasya rAShTraM timirAchChannam abhavat lokAshcha vedanAkAraNAt svarasanA adaMdashyata|


anantaraM yadA sa ShaShThamudrAmamochayat tadA mayi nirIkShamANe mahAn bhUkampo .abhavat sUryyashcha uShTralomajavastravat kR^iShNavarNashchandramAshcha raktasa NkAsho .abhavat


tatastaddaNDasya taddinasya tanmAsasya tadvatsarasya cha kR^ite nirUpitAste chatvAro dUtA mAnavAnAM tR^itIyAMshasya badhArthaM mochitAH|


etaistribhi rdaNDairarthatasteShAM mukhebhyo nirgachChadbhi rvahnidhUmagandhakai rmAnuShANAM tutIyAMsho .aghAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्