Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 7:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tatkAraNAt ta Ishvarasya siMhAsanasyAntike tiShThanto divArAtraM tasya mandire taM sevante siMhAsanopaviShTo janashcha tAn adhisthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তৎকাৰণাৎ ত ঈশ্ৱৰস্য সিংহাসনস্যান্তিকে তিষ্ঠন্তো দিৱাৰাত্ৰং তস্য মন্দিৰে তং সেৱন্তে সিংহাসনোপৱিষ্টো জনশ্চ তান্ অধিস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তৎকারণাৎ ত ঈশ্ৱরস্য সিংহাসনস্যান্তিকে তিষ্ঠন্তো দিৱারাত্রং তস্য মন্দিরে তং সেৱন্তে সিংহাসনোপৱিষ্টো জনশ্চ তান্ অধিস্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတ္ကာရဏာတ် တ ဤၑွရသျ သိံဟာသနသျာန္တိကေ တိၐ္ဌန္တော ဒိဝါရာတြံ တသျ မန္ဒိရေ တံ သေဝန္တေ သိံဟာသနောပဝိၐ္ဋော ဇနၑ္စ တာန် အဓိသ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tatkAraNAt ta Izvarasya siMhAsanasyAntikE tiSThantO divArAtraM tasya mandirE taM sEvantE siMhAsanOpaviSTO janazca tAn adhisthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 7:15
25 अन्तरसन्दर्भाः  

sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


yUyam Ishvarasya mandiraM yuShmanmadhye cheshvarasyAtmA nivasatIti kiM na jAnItha?


Ishvarasya mandireNa saha vA devapratimAnAM kA tulanA? amarasyeshvarasya mandiraM yUyameva| IshvareNa taduktaM yathA, teShAM madhye.ahaM svAvAsaM nidhAsyAmi teShAM madhye cha yAtAyAtaM kurvvan teShAm Ishvaro bhaviShyAmi te cha mallokA bhaviShyanti|


yashchAsmAkaM vishvAsasyAgresaraH siddhikarttA chAsti taM yIshuM vIkShAmahai yataH sa svasammukhasthitAnandasya prAptyartham apamAnaM tuchChIkR^itya krushasya yAtanAM soDhavAn IshvarIyasiMhAsanasya dakShiNapArshve samupaviShTavAMshcha|


kathyamAnAnAM vAkyAnAM sAro.ayam asmAkam etAdR^isha eko mahAyAjako.asti yaH svarge mahAmahimnaH siMhAsanasya dakShiNapArshvo samupaviShTavAn


anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|


tataH sa IshvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinashcha ninditum Arabhata|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


tasyA antara ekamapi mandiraM mayA na dR^iShTaM sataH sarvvashaktimAn prabhuH parameshvaro meShashAvakashcha svayaM tasya mandiraM|


aparaM kimapi shApagrastaM puna rna bhaviShyati tasyA madhya Ishvarasya meShashAvakasya cha siMhAsanaM sthAsyati tasya dAsAshcha taM seviShyante|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


teShAM chaturNAm ekaikasya prANinaH ShaT pakShAH santi te cha sarvvA NgeShvabhyantare cha bahuchakShurvishiShTAH, te divAnishaM na vishrAmya gadanti pavitraH pavitraH pavitraH sarvvashaktimAn varttamAno bhUto bhaviShyaMshcha prabhuH parameshvaraH|


itthaM taiH prANibhistasyAnantajIvinaH siMhAsanopaviShTasya janasya prabhAve gaurave dhanyavAde cha prakIrttite


tataH paraM sarvvajAtIyAnAM sarvvavaMshIyAnAM sarvvadeshIyAnAM sarvvabhAShAvAdinA ncha mahAlokAraNyaM mayA dR^iShTaM, tAn gaNayituM kenApi na shakyaM, te cha shubhraparichChadaparihitAH santaH karaishcha tAlavR^intAni vahantaH siMhAsanasya meShashAvakasya chAntike tiShThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्