Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 6:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 anantaraM prANichatuShTayasya madhyAd vAgiyaM shrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnA ncha seTakatrayaM mudrApAdaikamUlyaM tailadrAkShArasAshcha tvayA mA hiMsitavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अनन्तरं प्राणिचतुष्टयस्य मध्याद् वागियं श्रुता गोधूमानामेकः सेटको मुद्रापादैकमूल्यः, यवानाञ्च सेटकत्रयं मुद्रापादैकमूल्यं तैलद्राक्षारसाश्च त्वया मा हिंसितव्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অনন্তৰং প্ৰাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্ৰুতা গোধূমানামেকঃ সেটকো মুদ্ৰাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্ৰযং মুদ্ৰাপাদৈকমূল্যং তৈলদ্ৰাক্ষাৰসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অনন্তরং প্রাণিচতুষ্টযস্য মধ্যাদ্ ৱাগিযং শ্রুতা গোধূমানামেকঃ সেটকো মুদ্রাপাদৈকমূল্যঃ, যৱানাঞ্চ সেটকত্রযং মুদ্রাপাদৈকমূল্যং তৈলদ্রাক্ষারসাশ্চ ৎৱযা মা হিংসিতৱ্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အနန္တရံ ပြာဏိစတုၐ္ဋယသျ မဓျာဒ် ဝါဂိယံ ၑြုတာ ဂေါဓူမာနာမေကး သေဋကော မုဒြာပါဒဲကမူလျး, ယဝါနာဉ္စ သေဋကတြယံ မုဒြာပါဒဲကမူလျံ တဲလဒြာက္ၐာရသာၑ္စ တွယာ မာ ဟိံသိတဝျား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 anantaraM prANicatuSTayasya madhyAd vAgiyaM zrutA gOdhUmAnAmEkaH sETakO mudrApAdaikamUlyaH, yavAnAnjca sETakatrayaM mudrApAdaikamUlyaM tailadrAkSArasAzca tvayA mA hiMsitavyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 6:6
6 अन्तरसन्दर्भाः  

aparaM deshasya vipakSho desho rAjyasya vipakSho rAjyaM bhaviShyati, sthAne sthAne cha durbhikShaM mahAmArI bhUkampashcha bhaviShyanti,


aparaM siMhAsanasyAntike sphaTikatulyaH kAchamayo jalAshayo vidyate, aparam agrataH pashchAchcha bahuchakShuShmantashchatvAraH prANinaH siMhasanasya madhye chaturdikShu cha vidyante|


teShAM chaturNAm ekaikasya prANinaH ShaT pakShAH santi te cha sarvvA NgeShvabhyantare cha bahuchakShurvishiShTAH, te divAnishaM na vishrAmya gadanti pavitraH pavitraH pavitraH sarvvashaktimAn varttamAno bhUto bhaviShyaMshcha prabhuH parameshvaraH|


Ishvarasya dAsA yAvad asmAbhi rbhAleShu mudrayA NkitA na bhaviShyanti tAvat pR^ithivI samudro taravashcha yuShmAbhi rna hiMsyantAM|


aparaM pR^ithivyAstR^iNAni haridvarNashAkAdayo vR^ikShAshcha tai rna siMhitavyAH kintu yeShAM bhAleShvIshvarasya mudrAyA a Nko nAsti kevalaM te mAnavAstai rhiMsitavyA idaM ta AdiShTAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्